SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४०७ पठतः पठन्तु पठानि संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली पूज् (पवने, क्रयादिगण, आत्मने, लुङ्) अपविष्यत अपविष्येताम् अपविष्यन्त अपविष्यथाः अपविष्येथाम अपविष्यध्वम् अपविष्ये अपविष्यावहि अपविष्यामहि पट (व्यक्तायां वाचि, भ्वादिगण, परस्मै, लट्) पठति पठन्ति पठसि पठथः पठथ पठामि पठावः पठामः पठ (व्यक्तायां वाचि, भ्वादिगण, परस्मै, लोट्) पठतु पठताम् पठ पठतम् पठत पठाव पठाम पठ (व्यक्तायां वाचि, भ्वादिगण, परस्मै, लङ्) अपठत् अपठताम् अपठन् अपठः अपठतम् अपठत अपठम् अपठाव अपठाम पठ (व्यक्तायां वाचि, भ्वादिगण, परस्मै, विधिलिङ्). पठेताम पठेयुः पठतम पठेतम पठेत पठेयम् पठेव पठेम पठ (व्यक्तायां वाचि, भ्वादिगण, परस्मै, लिट्) पेठतुः पेठुः पेठिथ पेठ पपाठ पेठिव पेठिम पठ (व्यक्तायां वाचि, भ्वादिगण, परस्मै, लुट्) पठिता पठितारौ पठितारः पठितासि पठितास्थः पठितास्थ पठितास्मि पठितास्वः पठितास्मः पठेत पठे: पपाठ पेठथः For Private and Personal Use Only
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy