SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पुनीत पुपुवाते पुपुविरे पुपुवे पुपुविमहे ४०६ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली पूञ् (पवने, क्र्यादिगण, आत्मने, लङ्) अपुनीत अपुनाताम् अपुनत अपनीथाः अपुनाथाम् अपुनीध्वम् अपुनि अपुनीवहि अपुनीमहि पूञ् (पवने, क्र्यादिगण, आत्मने, विधिलिङ्) पनीयाताम पुनीरन् पनीथाः पुनीयाथाम् पुनीध्वम् पुनीय पुनीवहि पुनीमहि पूज् (पवने, क्रयादिगण, आत्मने, लिट्) पुपुवे पुपुविषे पुपुवाथे पुपुविध्वे पुपुविवहे पूज् (पवने, क्रयादिगण, आत्मने, लुट) पविता पवितारौ पवितारः पवितासे पवितासाथे पविताध्वे पविताहे पवितास्वहे पवितास्महे पूञ् (पवने, व्रयादिगण, आत्मने, लट्) पविष्यते पविष्येते पविष्यन्ते पविष्यसे पविष्येथे पविष्यध्वे पविष्ये पविष्यावहे पविष्यामहे पूज् (पवने, क्रयादिगण, आत्मने, आशीर्लिङ्) पविषीष्ट पविषीयास्ताम् पविषीरन् पविषीष्ठाः पविषीयास्थाम पविषीध्वम् पविषीय पविषीवहि पविषीमहि पूञ् (पवने, क्र्यादिगण, आत्मने, लुङ्) अपविष्ट अपविषाताम् अपविषत अपविष्ठाः अपविषाथाम् अपविढ़वम् अपविषि अपविष्वहि अपविष्यहि krit gital filli For Private and Personal Use Only
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy