________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४०५
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली पूञ् (पवने, क्रयादिगण, परस्मै, लुट्) पविता पवितारौ
पवितारः पवितासि
पवितास्थः पवितास्थ पवितास्मि पवितास्वः पवितास्मः पूज् (पवने, क्र्यादिगण, परस्मै, लट्)
पविष्यति पविष्यतः पविष्यन्ति पविष्यसि पविष्यथः
पविष्यथ पविष्यामि पविष्यावः
पविष्यामः पूत्र (पवने, व्यादिगण, परस्मै, आशीर्लिङ्) पूयात् पूयास्ताम
पूयासुः पूयाः पूयास्तम्
पूयास्त पूयासम् पूयास्व
पूयास्म पून (पवने, क्र्यादिगण, परस्मै, लुङ्) अपावीत
अपाविष्टाम अपाविष: अपावी: अपाविष्टम
अपाविष्ट अपाविषम् अपाविष्ट
अपाविष्म पूज् (पवने, व्रयादिगण, परस्मै, लुङ्) अपविष्यत अपविष्यताम अपविष्यन्
अपविष्यतम अपविष्यत अपविष्यम् अपविष्याव अपविष्याम पूज (पवने, ज्यादिगण, आत्मने, लट)
पुनते पुनाथे
पुनीध्वे
पुनीमहे पल (पवने, व्यादिगण, आत्मने, लोट्) पुनीताम् पुनानाम्
पनताम पनीष्व पुनाथाम
पुनीध्वम्
पनीने
पुनाते
पुनी
पुनीवहे
पुनावहै
पुनामहै
For Private and Personal Use Only