SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अपूपुजया ४०४ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली पूज (पूजायाम्, चुरादिगण, आत्मने, लुङ्) अपूपुजत अपूपुजेताम् अपूपजन्त अपूपुजथाः अपूपुजेथाम् अपपजध्यम अपपुजे अपूपुजावहि अपूपुजामहि पूज (पूजायाम्, चुरादिगण, आत्मने, लुङ्) अपूजयिष्यत अपूजयिष्येताम् अपूजयिष्यन्त अपूजयिष्यथाः अपूजयिष्येथाम अपूजयिष्यध्वम् अपूजयिष्ये अपूजयिष्यावहि अपूजयिष्यामहि पूञ् (पवने, क्रयादिगण, परस्मै, लट्) पुनाति पुनीतः पुनन्ति पुनासि पुनीथः पनीय पुनामि पुनीवः पनीम: पून (पवने, क्यादिगण, परस्मै, लोट्) पुनातु पुनीताम पुनन्तु पुनीतम् पुनीत गुनानि पुनाम पूज् (पवने, क्यादिगण, परस्मै, लङ्) अपुनात् अपुनीलाम अपुनन् अपनाः अपुनीतम् अपनीत अपुनाम् आनीव अपनीम पूज् (पवने, क्यादिगण, परस्मै, विधिलिङ्) पुनीयात् पनीयाताम पुनीयुः पुनीयाः पुनीयातम् पुनीयात पुनीयाम् पुनीयाव पनीयाम पूज (पवने, व्यादिषण, परस्मै, लिट पपाव पुपुवतुः पुपुविथ पुपुवथुः पुपुल पुपाव पुपुविव पपविध पुनीहि पुनाव SEEEEEEEEEEEEEE पुपुत्रुः For Private and Personal Use Only
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy