________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३९८
निवास (आच्छादने, चुरादिगण, आत्मने ऌट्)
निवासयिष्यते निवासयिष्यसे निवासयिष्ये
संगणक - जनित व्यावहारिक संस्कृत - धातु-रूपावली
अनिनिवासत अनिनिवासथा: अनिनिवासे
निवासयिष्यन्ते
निवासयिष्येते निवासयिष्येथे निवासयिष्यावहे निवासयिष्यामहे
निवासयिष्यध्वे
निवास (आच्छादने, चुरादिगण, आत्मने आशीर्लिङ्)
निवासयिषीष्ट निवासयिषीयास्ताम् निवासयिषीरन् निवासयिषीयास्थाम् निवासयिषीध्वम् निवासयिषीवहि निवासयिषीमहि
निवासयिषीष्ठाः निवासयिषीय
निवास (आच्छादने, चुरादिगण, आत्मने, लुङ्)
अनिनिवासेताम
अनिनिवासेथाम
अनिनिवासावहि
निवास (आच्छादने, चुरादिगण, आत्मने, लृङ्)
अनिवासयिष्यत अनिवासयिष्येताम्
अनिवासयिष्येथाम
अनिवासयिष्यथाः अनिवासयिष्ये
अनिवासयिष्यावहि
Acharya Shri Kailassagarsuri Gyanmandir
पूङ् (पवने, भ्वादिगण, आत्मने, लट्)
पवते
पवे
पवसे
पवेथे
पवे
पवावहे
पूङ् (पवने, भ्वादिगण, आत्मने, लोट्)
पवताम्
पवेताम्
पवस्व
पवेथाम
पवै
पवावहै
पूङ् (पवने, भ्वादिगण, आत्मने, लङ्)
अपवत
अपवथाः
अपवे
अपवेताम
अपवेथाम
अपवाहि
For Private and Personal Use Only
अनिनिवासन्त अनिनिवासध्वम् अनिनिवासामहि
अनिवासयिष्यन्त
अनिवासयिष्यध्वम् अनिवासयिष्यामहि
पवन्ते
पवध्वे
पवामहे
पवन्ताम्
पवध्वम्
पवामहै
अपवन्त
अपवध्वम् अपवाह