________________
Shri Mahavir Jain Aradhana Kendra
निवासयते
निवासयसे निवासये
संगणक-जनित व्यावहारिक संस्कृत धातु-रूपावली
निवास (आच्छादने, चुरादिगण, परस्मै, लृङ्)
अनिवासयिष्यत्
अनिवासयिष्यताम्
अनिवासयिष्यतम्
अनिवासयिष्यः अनिवासयिष्यम् अनिवासयिष्याव
निवास ( आच्छादने, चुरादिगण, आत्मने, लट्)
www.kobatirth.org
निवास (आच्छादने, चुरादिगण, आत्मने, लोट्)
निवासयताम निवास स्व
निवासयै
अनिवासयत
अनिवासयथाः अनिवासये
निवासयेते
निवासयेथे
निवासयावहे
निवासयेत
निवासयेथाः निवासयेय
निवासयेताम
निवासयेथाम्
निवासयाव है
निवासयिता निवासयितासे निवासयिताहे
निवास (आच्छादने, चुरादिगण, आत्मने, लङ्)
अनिवासयेताम
अनिवासयन्त
अनिवासयध्वम्
अनिवासयेथाम् अनिवासयावहि अनिवासयामहि
Acharya Shri Kailassagarsuri Gyanmandir
निवास (आच्छादने, चुरादिगण, आत्मने, लिट्)
निवासयाञ्चक्रे निवासयाञ्चक्राते
निवासयाञ्चक
निवासयाञ्चक्राथे
निवास (आच्छादने, चुरादिगण, आत्मने विधिलिङ्)
अनिवासयिष्यन
अनिवासयिष्यत
अनिवासयिष्याम
निवासयन्ते
निवासयध्वे
निवासयामहे
निवासयितारौ निवासयितासाथे निवासयितास्वहे
निवासयन्ताम् निवासयध्वम्
निवासयाम है
निवासयेयाताम् निवासयेरन्
निवासयेयाथाम्
निवासयेध्वम्
निवासयेवहि
निवास महि
For Private and Personal Use Only
निवासयाञ्चक्रे निवासयाञ्चकवहे
निवासयाञ्चकमहेनिवास (आच्छादने, चुरादिगण, आत्मने, लुट् )
निवासयाञ्चक्रिरे निवासयाञ्चकृढ्वे
३९७..
निवासयितारः निवासयिता निवासयितास्महे