________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३९६ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली निवास (आच्छादने, चुरादिगण, परस्मै, लङ्)
अनिवासयत अनिवासयताम अनिवासयन अनिवासयः अनिवासयतम अनिवासयत
अनिवासयम् अनिवासयाव अनिवासयाम निवास (आच्छादने, चुरादिगण, परस्मै, विधिलिङ्)
निवासयेत् निवासयेताम् निवासयेयुः निवासयेः निवासयेतम् निवासयेत
निवासयेयम् निवासयेव निवासयेम निवास (आच्छादने, चुरादिगण, परस्मै, लिट्)
निवासयाञ्चकार निवासयाञ्चक्रतुः निवासयाञ्चक्रुः निवासयाञ्चकर्थ निवासयाञ्चक्रथः निवासयाञ्चक्र
निवासयाञ्चकार निवासयाञ्चकृव निवासयाञ्चकृम निवास (आच्छादने, चुरादिगण, परस्मै, लुट्)
निवासयिता निवासयितारौ निवासयितारः निवासयितासि निवासयितास्थः निवासयितास्थ
निवासयितास्मि निवासयितास्वः निवासयितास्मः निवास (आच्छादने, चुरादिगण, परस्मै, लट्)
निवासयिष्यति निवासयिष्यतः निवासयिष्यन्ति निवासयिष्यसि निवासयिष्यथः निवासयिष्यथ
निवासयिष्यामि निवासयिष्यावः निवासयिष्यामः निवास (आच्छादने, चुरादिगण, परस्मै, आशीर्लिङ्)
निवास्यात् निवास्यास्ताम् निवास्यासुः निवास्याः निवास्यास्तम् निवास्यास्त
निवास्यासम् निवास्यास्व निवास्यास्म निवास (आच्छादने, चुरादिगण, परस्मै, लुङ्)
अनिनिवासत् अनिनिवासताम् अनिनिवासन् अनिनिवासः अनिनिवासतम अनिनिवासत अनिनिवासम् अनिनिवासाव अनिनिवासाम
For Private and Personal Use Only