________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३९५
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली नाथ (याञ्चोपतापैश्वर्याशीष्षु, भ्वादिगण, आत्मने, लुट) नाथिता नाथितारौ
नाथितारः नाथितासे नाथितासाथे नाथिताध्वे
नाथिताहे नाथितास्वहे नाथितास्महे नाथ (याञ्चोपतापैश्वर्याशीष्षु, भ्वादिगण, आत्मने, लट्)
नाथिष्यते नाथिष्येते नाथिष्यन्ते नाथिष्यसे नाथिष्येथे नाथिष्यध्वे
नाथिष्ये नाथिष्यावहे नाथिष्यामहे नाथ (याञ्चोपतापैश्वर्याशीषु, भ्वादिगण, आत्मने, आशीर्लिङ्)
नाथिषीष्ट नाथिषीयास्ताम् नाथिषीरन् नाथिषीष्ठाः
नाथिषीयास्थाम नाथिषीध्वम नाथिषीय नाथिषीवहि नाथिषीमहि नाथू (याञ्चोपतापैश्वर्याशीष्षु, भ्वादिगण, आत्मने, लुङ्) अनाथिष्ट
अनाथिषाताम् अनाथिषत अनाथिष्ठाः
अनाथिषाथाम . अनाथिध्वम् अनाथिषि
अनाथिष्वहि अनाथिष्महि नाथ (याञ्चोपतापैश्वर्याशीषु, भ्वादिगण, आत्मने, लुङ्)
अनाथिष्यत अनाथिष्येताम् अनाथिष्यन्त अनाथिष्यथाः अनाथिष्येथाम अनाथिष्यध्वम् अनाथिष्ये
अनाथिष्यावहिं अनाथिष्यामहि निवास (आच्छादने, चुरादिगण, परस्मै, लट्)
निवासयति निवासयतः निवासयन्ति निवासयसि निवासयथः निवासयथ
निवासयामि निवासयावः निवासयामः निवास (आच्छादने, चुरादिगण, परस्मै, लोट्)
निवासयतु निवासयताम् निवासय
निवासयतम् निवासयत निवासयानि निवासयाव निवासयाम
निवासयन्तु
For Private and Personal Use Only