SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अनर्दीत अनर्दी: अनर्दिषम् ३९४ नर्द (शब्दे, भ्वादिगण, परस्मै, लुङ्) अनर्दिष्टाम् अनर्दिष्टम् अनर्दिष्व अनर्दिष्यत् अनर्दिष्यः अनर्दिष्यम् नर्द (शब्दे, भ्वादिगण, परस्मै, लृङ् ) अनर्दिष्यताम अनर्दिष्यतम् अनर्दिष्याव नाथते नाथ नाथे www.kobatirth.org नाथताम् नाथस्व नाथै संगणक-जनित व्यावहारिक संस्कृत - धातु - रूपावली नाथू (याञ्चोपतापैश्वर्याशीष्षु, भ्वादिगण, आत्मने, लट्) नाथन्ते नाथध्वे नाथामहे नाथू (याञ्चोपतापैश्वर्याशीष्षु, भ्वादिगण, आत्मने, लोट्) अनाथत अनाथथाः अनाथे नाथेत नाथेथाः नाथेय नाथेताम् नाथेथाम नाथा है नाथू (याञ्चोपतापैश्वर्याशीष्षु, भ्वादिगण, आत्मने, नाथेते नाथेथे नाथाव ननाथे ननाथिषे ननाथे लङ्) अनाथन्त अनाथध्वम् अनाथामहि नाथ (याञ्चोपतापैश्वर्याशीष्षु, भ्वादिगण, आत्मने, विधिलिङ्) नाथेरन् नाथेध्वम् ना महि अनाथेताम् अनाथेथाम अनाथावहि Acharya Shri Kailassagarsuri Gyanmandir नाथेयाताम् नाथेयाथाम् नाथेवहि अनर्दिषुः अनर्दिष्ट अनर्दिष्म अनर्दिष्यन् अनर्दिष्यत अनर्दिष्याम ननाथा ननाथाथे नाथव For Private and Personal Use Only नाथ (याञ्चोपतापैश्वर्याशीष्षु, भ्वादिगण, आत्मने, लिट्) ननाथिरे ननाथध्वे ननाथमहे नाथन्ताम् नाथध्वम् TTMM
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy