________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३९९
क
पुपुविमहे
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली पूङ (पवने, भ्वादिगण, आत्मने, विधिलिङ्) पवेत
पवेयाताम् पवेरन् पवेथाः पवेयाथाम्
पवेध्वम् पवेय पवेवहि
पवेमहि पूङ् (पवने, भ्वादिगण, आत्मने, लिट्) पुपुवे पुपुवाते
पुपुवुरे पुपुविषे पुपुवाथे
पुपुविध्वे पुपुवे
पुपुविवहे पूङ् (पवने, भ्वादिगण, आत्मने, लुट्) पविता पवितारौ
पवितारः पवितासे
पवितासाथे पविताध्वे पविताहे पवितास्वहे
पवितास्महे पूङ् (पवने, भ्वादिगण, आत्मने, लट्) पविष्यते पविष्येते
पविष्यन्ते पविष्यसे पविष्येथे
पविष्यध्वे पविष्ये
पविष्यावहे पविष्यामहे पूङ् (पवने, भ्वादिगण, आत्मने, आशीर्लिङ्)
पविषीष्ट पविषीयास्ताम् पविषीरन् पविषीष्ठाः पविषीयास्थाम पविषीध्वम
पविषीय पविषीवहि पविषीमहि पूङ (पवने, भ्वादिगण, आत्मने, लुङ्) अपविष्ट
अपविषाताम् अपविषत अपविष्ठाः
अपविषाथाम् अपविड्ढ़वम् अपविषि
अपविष्वहि अपविष्महि पूङ् (पवने, भ्वादिगण, आत्मने, लुङ्)
अपविष्यत अपविष्येताम अपविष्यन्त अपविष्यथाः अपविष्येथाम् अपविष्यध्वम अपविष्ये
अपविष्यावहि अपविष्यामहि
For Private and Personal Use Only