SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ३८८ ध्वन (शब्दे, भ्वादिगण, परस्मै, लट्) ध्वनिष्यति ध्वनिष्यसि ध्वनिष्यामि ध्वन (शब्दे, भ्वादिगण, परस्मै, आशीर्लिङ्) ध्वन्यात् ध्वन्याः अध्वनीत अध्वनीः अध्वनिषम् संगणक - जनित व्यावहारिक संस्कृत धातु-रूपावली ध्वनिष्यतः ध्वनिष्यथः ध्वनिष्यावः ध्वन्यास्ताम् ध्वन्यास्तम् ध्वन्यास्व ध्वन्यासम् ध्वन (शब्दे, भ्वादिगण, परस्मै, लुङ्) अध्वनिष्टाम् अध्वनिष्टम् अध्वनिष्व ध्वन (शब्दे, भ्वादिगण, परस्मै, लृङ् ) अध्वनिष्यताम् अध्वनिष्यतम् अध्वनिष्याव अध्वनिष्यत् अध्वनिष्यः अध्वनिष्यम् धावु (गतिशुद्ध्योः, भ्वादिगण, परस्मै, लट्) धावति धावसि धावामि धावु (गतिशुद्ध्योः, भ्वादिगण, परस्मै, लोट्) धावतः धावथः धावाव: धावताम् धावतम् धावाव धावतु धाव धावानि धावु (गतिशुद्ध्योः, भ्वादिगण, परस्मै, लङ्) अधावत् अधावताम् अधावः अधावतम् अधावम् अधावाव Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only ध्वनिष्यन्ति ध्वनिष्यथ ध्वनिष्यामः ध्वन्यासुः ध्वन्यास्त ध्वन्यास्म अध्वनिषुः अध्वनिष्ट अध्वनिष्म अध्वनिष्यन् अध्वनिष्यत अध्वनिष्याम धावन्ति धावथ धावामः धावन्तु धावत धावाम अधावन् अधावत अधावाम
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy