SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org संगणक - जनित व्यावहारिक संस्कृत धातु-रूपावली ध्यै ( चिन्तायाम्, भ्वादिगण, परस्मै, लृङ् ) अध्यास्यत् अध्यास्यः अध्यास्यताम् अध्यास्यतम् अध्यास्याव अध्यास्यम् ध्वन (शब्दे, भ्वादिगण, परस्मै, लट्) ध्वनति ध्वनसि ध्वनामि ध्वन (शब्दे, भ्वादिगण, परस्मै, लोट्) ध्वनतः ध्वनथः ध्वनावः ध्वनिता ध्वनितासि ध्वनितास्मि ध्वनतु ध्वन ध्वनानि ध्वन (शब्दे, भ्वादिगण, परस्मै, लङ्) ध्वनताम् ध्वनतम् ध्वनाव अध्वनत् अध्वनः अध्वनम् ध्वन (शब्दे, भ्वादिगण, परस्मै, विधिलिङ्) ध्वनेत ध्वनेः ध्वनेयम् ध्वन (शब्दे, भ्वादिगण, परस्मै, लिट्) अध्वनताम् अध्वनतम् अध्वनाव ध्वनेताम् ध्वनेतम् ध्वनेव दध्वान दध्वनिथ दध्वान ध्वन (शब्दे, भ्वादिगण, परस्मै, लुट् ) दध्वनतुः दध्वनथुः दध्वनिव ध्वनितारौ ध्वनितास्थः ध्वनितास्वः Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only अध्यास्यन् अध्यास्यत अध्यास्याम ध्वनन्ति ध्वनथ ध्वनामः ध्वनन्तु ध्वनत ध्वनाम अध्वनन् अध्वनत अध्वनाम ध्वनेयुः ध्वनेत ध्वनेम दध्वनुः दध्वन दध्वनिम ध्वनितारः ध्वनितास्थ ध्वनितास्मः ३८७
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy