________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
संगणक - जनित व्यावहारिक संस्कृत धातु-रूपावली
ध्यै ( चिन्तायाम्, भ्वादिगण, परस्मै, लृङ् )
अध्यास्यत्
अध्यास्यः
अध्यास्यताम्
अध्यास्यतम्
अध्यास्याव
अध्यास्यम्
ध्वन (शब्दे, भ्वादिगण, परस्मै, लट्)
ध्वनति
ध्वनसि
ध्वनामि
ध्वन (शब्दे, भ्वादिगण, परस्मै, लोट्)
ध्वनतः
ध्वनथः
ध्वनावः
ध्वनिता
ध्वनितासि
ध्वनितास्मि
ध्वनतु
ध्वन ध्वनानि
ध्वन (शब्दे, भ्वादिगण, परस्मै, लङ्)
ध्वनताम्
ध्वनतम्
ध्वनाव
अध्वनत्
अध्वनः
अध्वनम्
ध्वन (शब्दे, भ्वादिगण, परस्मै, विधिलिङ्)
ध्वनेत
ध्वनेः
ध्वनेयम्
ध्वन (शब्दे, भ्वादिगण, परस्मै, लिट्)
अध्वनताम्
अध्वनतम्
अध्वनाव
ध्वनेताम्
ध्वनेतम्
ध्वनेव
दध्वान दध्वनिथ
दध्वान
ध्वन (शब्दे, भ्वादिगण, परस्मै, लुट् )
दध्वनतुः
दध्वनथुः
दध्वनिव
ध्वनितारौ
ध्वनितास्थः
ध्वनितास्वः
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
अध्यास्यन् अध्यास्यत
अध्यास्याम
ध्वनन्ति
ध्वनथ
ध्वनामः
ध्वनन्तु
ध्वनत
ध्वनाम
अध्वनन्
अध्वनत
अध्वनाम
ध्वनेयुः
ध्वनेत
ध्वनेम
दध्वनुः
दध्वन
दध्वनिम
ध्वनितारः
ध्वनितास्थ
ध्वनितास्मः
३८७