SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org संगणक - जनित व्यावहारिक संस्कृत धातु रूपावली धावु (गतिशुद्ध्योः, भ्वादिगण, परस्मै, विधिलिङ्) धावेताम् धावेतम् धावेव धावेत " धावे: धावेयम् धावु (गतिशुद्ध्योः, भ्वादिगण, परस्मै, लिट्) दधाव दधाविथ दधाव दधावतुः दधावथुः दधाविव धावु (गतिशुद्ध्योः, भ्वादिगण, परस्मै, लुट् ) धावितारौ धाविता धावितासि धावितास्थः धावितास्मि धावितास्वः अधावीत् अधावी: अधाविषम् धाव्यात् धाव्याः धाव्यासम् धावु (गतिशुद्ध्योः, भ्वादिगण, परस्मै, अधाविष्टाम् अधाविष्टम् अधाविष्व लुङ्) Acharya Shri Kailassagarsuri Gyanmandir धावु (गतिशुद्ध्योः, भ्वादिगण, परस्मै, लृट्) धाविष्यति धाविष्यतः धाविष्यसि धाविष्यथः धाविष्यामि धाविष्यावः धावु (गतिशुद्ध्योः, भ्वादिगण, परस्मै, आशीर्लिङ्) धाव्यास्ताम् धाव्यास्तम् धाव्यास्व धावु (गतिशुद्ध्योः, भ्वादिगण, परस्मै, लृङ् ) अधाविष्यत् अधाविष्यताम् अधाविष्यः अधाविष्यतम् अधाविष्याव अधाविष्यम् For Private and Personal Use Only धावेयुः धावेत धावेम दधावुः दधाव दधाविम धावितारः धावितास्थ धावितास्मः धाविष्यन्ति धाविष्यथ धाविष्यामः धाव्यासुः धाव्यास्त धाव्यास्म अधाविषुः अधाविष्ट अधाविष्म अधाविष्यन अधाविष्यत अधाविष्याम ३८९
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy