________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
संगणक - जनित व्यावहारिक संस्कृत धातु रूपावली
धावु (गतिशुद्ध्योः, भ्वादिगण, परस्मै, विधिलिङ्)
धावेताम्
धावेतम्
धावेव
धावेत
"
धावे: धावेयम्
धावु (गतिशुद्ध्योः, भ्वादिगण, परस्मै, लिट्)
दधाव दधाविथ
दधाव
दधावतुः
दधावथुः दधाविव
धावु (गतिशुद्ध्योः, भ्वादिगण, परस्मै, लुट् )
धावितारौ
धाविता धावितासि
धावितास्थः
धावितास्मि
धावितास्वः
अधावीत् अधावी:
अधाविषम्
धाव्यात्
धाव्याः
धाव्यासम्
धावु (गतिशुद्ध्योः, भ्वादिगण, परस्मै,
अधाविष्टाम्
अधाविष्टम्
अधाविष्व
लुङ्)
Acharya Shri Kailassagarsuri Gyanmandir
धावु (गतिशुद्ध्योः, भ्वादिगण, परस्मै, लृट्)
धाविष्यति
धाविष्यतः
धाविष्यसि
धाविष्यथः
धाविष्यामि
धाविष्यावः
धावु (गतिशुद्ध्योः, भ्वादिगण, परस्मै, आशीर्लिङ्)
धाव्यास्ताम्
धाव्यास्तम्
धाव्यास्व
धावु (गतिशुद्ध्योः, भ्वादिगण, परस्मै, लृङ् )
अधाविष्यत्
अधाविष्यताम्
अधाविष्यः
अधाविष्यतम् अधाविष्याव
अधाविष्यम्
For Private and Personal Use Only
धावेयुः
धावेत
धावेम
दधावुः
दधाव
दधाविम
धावितारः
धावितास्थ
धावितास्मः
धाविष्यन्ति धाविष्यथ
धाविष्यामः
धाव्यासुः धाव्यास्त
धाव्यास्म
अधाविषुः अधाविष्ट
अधाविष्म
अधाविष्यन
अधाविष्यत अधाविष्याम
३८९