SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३८३ धरत धरन्तु धर संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली धृञ् (धारणे, भ्वादिगण, परस्मै, लोट्) धरताम धरतम् धरत धराणि धराव धराम धृञ् (धारणे, भ्वादिगण, परस्मै, लङ्) अधरत् अधरताम् अधरन अधरः अधरतम् अधरत अधरम् अधराव अधराम धृञ् (धारणे, भ्वादिगण, परस्मै, विधिलिङ्) धरेत् धरेताम् धरेः धरेतम् धरेत धरेयम् धरेव धरेम धृञ् (धारणे, भ्वादिगण, परस्मै, लिट्) धरेयुः दधार दधतुः दधुः दधर्थ दध्र दध्रिम धर्तारौ धर्तारः धर्तास्थ धर्तास्मः दध्रथुः दधार दध्रिव धृञ् (धारणे, भ्वादिगण, परस्मै, लुट) धर्ता धर्तासि धर्तास्थः धर्तास्मि धर्तास्वः धृञ् (धारणे, भ्वादिगण, परस्मै, लट्) धरिष्यति धरिष्यतः धरिष्यसि धरिष्यथः धरिष्यामि धरिष्यावः धृञ् (धारणे, भ्वादिगण, परस्मै, आशीर्लिङ्) ध्रियात् ध्रियास्ताम ध्रियाः ध्रियास्तम् ध्रियासम् ध्रियास्व धरिष्यन्ति धरिष्यथ धरिष्यामः ध्रियासुः ध्रियास्त ध्रियास्म For Private and Personal Use Only
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy