________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दुधुविरे
३८२
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली धूञ् (कम्पने, स्वादिगण, आत्मने, लिट्) दुधुवे
दुधुवाते दुधुविषे दुधुवाथे
दुधुविध्वे दुधुवे दुधुविवहे
दुधुविमहे धूञ् (कम्पने, स्वादिगण, आत्मने, लुट्) धविता धवितारौ
धवितारः धवितासे धवितासाथे
धविताध्वे धविताहे धवितास्वहे धवितास्महे धूञ् (कम्पने, स्वादिगण, आत्मने, लट्) धविष्यते धविष्येते
धविष्यन्ते धविष्यसे
धविष्येथे धविष्यध्वे धविष्ये
धविष्यावहे धविष्यामहे धूञ् (कम्पने, स्वादिगण, आत्मने, आशीर्लिङ)
धविषीष्ट धविषीयास्ताम् धविषीरन् धविषीष्ठाः धविषीयास्थाम धविषीध्वम्
धविषीय धविषीवहि धविषीमहि धूञ् (कम्पने, स्वादिगण, आत्मने, लुङ्) अधविष्ट
अधविषाताम् अधविषत अधविष्ठाः
अधविषाथाम अधविध्वम अधविषि
अधविष्वहि अधविष्महि धूञ् (कम्पने, स्वादिगण, आत्मने, लुङ्)
अधविष्यत अधविष्येताम् अधविष्यन्त अधविष्यथाः अधविष्येथाम् अधक्ष्यिध्वम अधविष्ये
अधविष्यावहि अधविष्यामहि धृञ् (धारणे, भ्वादिगण, परस्मै, लट्) धरति धरतः
धरन्ति धरसि धरथः
धरथ धरामि
धरावः
धरामः
For Private and Personal Use Only