________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३८१
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली धूञ् (कम्पने, स्वादिगण, परस्मै, आशीर्लिङ्) धूयात्
धूयास्ताम् धूयासुः धूयाः धूयास्तम्
धूयास्त धूयासम् धूयास्व
धूयास्म धूञ् (कम्पने; स्वादिगण, परस्मै, लुङ्) अधावीत अधाविष्टाम्
अधाविषुः अधावीः अधाविष्टम्
अधाविष्ट अधाविषम् अधाविष्व
अधाविष्म धूञ् (कम्पने, स्वादिगण, परस्मै, लुङ्)
अधविष्यत् अधविष्यताम् अधविष्यन अधविष्यः अधविष्यतम् अधविष्यत
अधविष्यम् अधविष्याव अधविष्याम धूञ् (कम्पने, स्वादिगण, आत्मने, लट्) धूनुते
धूवाते
धुन्वते धूनुध्वे
धूनुषे
धूवाथे धूनुवहे
धूनुमहे
धून्वताम् धूनुध्वम् धूनवामहै
धून्वे धूञ् (कम्पने, स्वादिगण, आत्मने, लोट्) धूनुताम्
धूवाताम् धूनुष्व
धुन्वाथाम् धूनवै
धूनवावहै धूञ् (कम्पने, स्वादिगण, आत्मने, लङ्) अधूनुत
अधून्वाताम् अधूनुथाः अधून्वाथाम् अधून्वि
अधूनुवहि धूञ् (कम्पने, स्वादिगण, आत्मने, विधिलिङ्) धून्वीत
धून्वीयाताम्
धून्वीयाथाम् धून्वीय
धून्वीवहि
अधून्वत अधुनुध्वम् अधूनुमहि
धूवीथाः
धूवीरन् धूवीध्वम् धून्वीमहि
For Private and Personal Use Only