SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अधाष्टं अधार्ध्व धरे ३८४ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली धृञ् (धारणे, भ्वादिगण, परस्मै, लुङ्) अधार्षीत् अधार्टाम् अधार्षः अधार्षीः अधाष्टम् अधार्षम् अधाम धृञ् (धारणे, भ्वादिगण, परस्मै, लुङ्) अधरिष्यत् अधरिष्यताम् अधरिष्यन अधरिष्यः अधरिष्यतम् अधरिष्यत अधरिष्यम् अधरिष्याव अधरिष्याम धृञ् (धारणे, भ्वादिगण, आत्मने, लट्) धरते धरेते धरन्ते धरसे धरेथे धरध्वे धरावहे धरामहे धृञ् (धारणे, भ्वादिगण, आत्मने, लोट्) धरताम् धरेताम् धरन्ताम् धरस्व धरेथाम् धरध्वम् धरावहै धरामहै धृञ् (धारणे, भ्वादिगण, आत्मने, लङ्) अधरत अधरेताम् अधरन्त अधरथाः अधरेथाम् अधरध्वम अधरे अधरावहि अधरामहि धृञ् (धारणे, भ्वादिगण, आत्मने, विधिलिङ्) धरेत धरेयाताम् धरेरन् धरेथाः धरेयाथाम धरेध्वम धरेय धरेवहि धरेमहि धृञ् (धारणे, भ्वादिगण, आत्मने, लिट्) दधे दधाते दधिरे दधषे दध्राथे दधृढ्वे दधे दधमहे दधृवहे For Private and Personal Use Only
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy