SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra धूयात् धूयाः www.kobatirth.org ३७८ धूञ् (कम्पने, क्र्यादिगण, परस्मै, ऌट्) धविष्यति धविष्यतः धविष्यथः धविष्यसि धविष्यामि धविष्यावः धूञ (कम्पने, क्र्यादिगण, परस्मै, आशीर्लिङ) संगणक-जनित व्यावहारिक संस्कृत धातु-रूपावली धुनीते धुनीषे धुने धूयास्ताम् धूयास्तम् धूयास्व धूयासम् धूञ (कम्पने, क्र्यादिगण, परस्मै, लुङ्) अधावीत् अधावी: अधाविषम् धूञ (कम्पने, क्र्यादिगण, परस्मै, लुङ्) अधविष्यत् अधविष्यः अधविष्यम् धूञ् (कम्पने, क्र्यादिगण, आत्मने, लट्) धुनाते धुनाथे धुनीवहे धूञ् (कम्पने, क्र्यादिगण, आत्मने, लोट्) धुनीताम् धुनीष्व धुनै अधाविष्टाम् अधाविष्टम अधाविष्व अधविष्यताम् अधविष्यम् अधविष्याव धुनाताम् धुनाथाम् धुनाव है धूञ् (कम्पने, क्र्यादिगण, आत्मने, लङ्), अधुनीत अधुनीथाः अधुनि अधुनाताम् अधुनाथाम् अधु Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only - धविष्यन्ति धविष्यथ धविष्यामः धूयासुः धूयास्त धूयास्म अधाविषुः अधाविष्ट अधाविष्म अधविष्यन् अविष् अधविष्याम धुनते धुनीध्वे धुनीमहे धुनताम् धुनीध्वम् धुनामहै अधुनत अधुनीध्वम् अधुन महि
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy