________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३७७
धुनीथ
धुनातु
धुनन्तु
धुनीहि
धुनाव
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली दीपी (दीप्तौ, दिवादिगण, आत्मने, लुङ्)
अदीपिष्यत अदीपिष्येताम् अदीपिष्यन्त अदीपिष्यथाः अदीपिष्येथाम् अदीपिष्यध्वम्
अदीपिष्ये अदीपिष्यावहि अदीपिष्यामहि धूञ् (कम्पने, ज्यादिगण, परस्मै, लट्) धुनाति धुनीतः
धुनन्ति धुनासि
धुनीथः धुनामि धुनीवः
धुनीमः धूञ् (कम्पने, व्रयादिगण, परस्मै, लोट्)
धुनीताम् धुनीतम्
धुनीत धुनानि
धुनाम धूञ् (कम्पने, व्रयादिगण, परस्मै, लङ्)
अधुनात् अधुनीताम् अधुनन् अधुनाः अधुनीतम्
अधुनीत अधुनाम्
अधुनीव अधुनीम धूञ् (कम्पने, ज्यादिगण, परस्मै, विधिलिङ्)
धुनीयात् धुनीयाताम् धुनीयुः धुनीयाः धुनीयातम
धुनीयात धुनीयाम् धुनीयाव धुनीयाम धूञ् (कम्पने, व्यादिगण, परस्मै, लिट्) दुधाव दुधुवतुः
दुधुवुः दुधविथ
दुधुवथुः दुधाव दुधुविव
दुधुविम धूञ् (कम्पने, व्यादिगण, परस्मै, लुट्) धविता धवितारौ
धवितारः धवितासि
धवितास्थः धवितास्थ धवितास्मि धवितास्वः
धवितास्मः
दुधुवु
For Private and Personal Use Only