________________
Shri Mahavir Jain Aradhana Kendra
दिदीपे
दिदीपिषे
दिदीपे
३७६
दीपी (दीप्तौ, दिवादिगण, आत्मने, लङ्)
अदीप्यत
अदीप्यथाः अदीप्ये
दीपी (दीप्ती, दिवादिगण, आत्मने, विधिलिङ्)
दीप्येत
दीप्येथाः दीप्येय
दीपी (दीप्ती, दिवादिगण, आत्मने, लिट्)
www.kobatirth.org
संगणक - जनित व्यावहारिक संस्कृत धातु-रूपावली
"
अदीप्येताम् अदीप्येथाम
अदीप्यावहि
दिदीपाते
दिदीपाथे
दिदीपि
दीपी (दीप्ती, दिवादिगण, आत्मने,
दीपितारौ
दीपितासा
दीपितास्व
दीप्येयाताम
दीप्येयाथाम् दीप्येवहि
अदीपिष्ट
अटीपिष्ठाः
अदीपिषि
दीपिता दीपितासे
दीपिताहे
दीपी (दीप्ती, दिवादिगण, आत्मने ऌट्)
दीपिष्येते दीपिष्येथे
दीपिष्यावहे
लुट्)
दीपिष्यते दीपि दीपिष्ये
दीपी (दीप्तौ दिवादिगण, आत्मने आशीर्लिङ्)
दीपिषीष्ट दीपिषीष्ठाः दीपिषीय
दीपी (दीप्तौ, दिवादिगण, आत्मने, लुङ्)
दीपिषीयास्ताम् दीपिषीयास्थाम् दीपिषीवहि
अदीपिषाताम्
अदीपिषाथाम्
अदीपिष्वि
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
अदीप्यन्त अदीप्यध्वम
अदीप्यामहि
दीप्येरन
दीप्येध्वम्
M
दिदीपिरे
दिदीपीवे
दिदीपिमहे
दीपितार:
दीपिताध्वे
दीपितास्महे
दीपिष्यन्ते
दीपिष्यध्वे
दीपिष्यामहे
दीपिषीरन् दीपिषीध्वम्
दीप
अदीपिषत अदीपिढ़वम् अदीपिष्महि