________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली ३७५ दीक्ष (मौण्डेज्योपनयननियमव्रतादेशेषु, भ्वादिगण, आत्मने, लुट्)
दीक्षिता दीक्षितारौ दीक्षितारः .. दीक्षितासे . दीक्षितासाथे दीक्षिताध्वे,
दीक्षिताहे. दीक्षितास्वहे दीक्षितास्महे दीक्ष (मौण्डेज्योपनयननियमव्रतादेशेषु, भ्वादिगण, आत्मने, लट्)
दीक्षिष्यते दीक्षिष्येते. दीक्षिष्यन्ते . दीक्षिष्यसे दीक्षिष्येथे . दीक्षिष्यध्वे
दीक्षिष्ये दीक्षिष्यावहे दीक्षिष्यामहे दीक्ष (मौण्डेज्योपनयननियमव्रतादेशेषु, भ्वादिगण, आत्मने, आशीर्लिङ्)
दीक्षिषीष्ट दीक्षिषीयास्ताम् दीक्षिषीरन् । दीक्षिषीष्ठाः दीक्षिषीयास्थाम दीक्षिषीध्वम
दीक्षिषीय दीक्षिषीवहि दीक्षिषीमहि दीक्ष (मौण्डेज्योपनयननियमव्रतादेशेषु, भ्वादिगण, आत्मने, लुङ्)
अदीक्षिष्ट अदीक्षिषाताम् अदीक्षिषत अदीक्षिष्ठाः अदीक्षिषाथाम् अदीक्षिध्वम् अदीक्षिषि
अदीक्षिष्महि दीक्ष (मौण्डेज्योपनयननियमव्रतादेशेषु, भ्वादिगण, आत्मने, लुङ्)
अदीक्षिष्यत अदीक्षिष्येताम् अदीक्षिष्यन्त अदीक्षिष्यथाः अदीक्षिष्येथाम् अदीक्षिष्यध्वम्
अदीक्षिष्ये अदीक्षिष्यावहि अदीक्षिष्यामहि दीपी (दीप्तौ, दिवादिगण, आत्मने, लट्) .. दीप्यते दीप्येते
दीप्यन्ते दीप्यसे दीप्येथे
दीप्यध्वे दीप्ये
दीप्यावहे दीप्यामहे दीपी (दीप्तौ, दिवादिगण, आत्मने, लोट्) . दीप्यताम्
दीप्यन्ताम् दीप्यस्व दीप्येथाम्
दीप्यध्वम् दीप्यै दीप्यावहै
दीप्यामहै
दीप्येताम्
For Private and Personal Use Only