SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३७४ दीक्षावहे संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली दिवु (क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु, दिवादिगण, परस्मै, लुङ्) अदेवीत अदेविष्टाम् अदेविषुः अदेवीः अदेविष्टम् अदेविष्ट अदेविषम् अदेविष्व अदेविष्म दिवु (क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु, दिवादिगण, परस्मै, लङ्) अदेविष्यत् अदेविष्यताम् अदेविष्यन् अदेविष्यः अदेविष्यतम अदेविष्यत अदेविष्यम् अदेविष्याव अदेविष्याम दीक्ष (मौण्डेज्योपनयननियमव्रतादेशेषु, भ्वादिगण, आत्मने, लट) दीक्षते दीक्षेते दीक्षन्ते दीक्षसे दीक्षेथे दीक्षध्वे दीक्षे दीक्षामहे दीक्ष (मौण्डेज्योपनयननियमव्रतादेशेषु, भ्वादिगण, आत्मने, लोट्) दीक्षताम् दीक्षेताम् दीक्षन्ताम् दीक्षस्व दीक्षेथाम् दीक्षध्वम् दीक्षावहै दीक्षामहै दीक्ष (मौण्डेज्योपनयननियमव्रतादेशेषु, भ्वादिगण, आत्मने, लङ्) अदीक्षत अदीक्षेताम् अदीक्षन्त अदीक्षथाः अदीक्षेथाम अदीक्षध्वम् अदीक्षे अदीक्षावहि अदीक्षामहि दीक्ष (मौण्डेज्योपनयननियमव्रतादेशेषु, भ्वादिगण, आत्मने, विधिलिङ्) दीक्षेत दीक्षेयाताम् दीक्षेरन् दीक्षेथाः दीक्षेयाथाम् दीक्षेध्वम् दीक्षेय दीक्षेवहि दीक्षेमहि दीक्ष (मौण्डेज्योपनयननियमव्रतादेशेषु, भ्वादिगण, आत्मने, लिट) दिदीक्षे दिदीक्षाते दिदीक्षिरे दिदीक्षिषे दिदीक्षाथे दिदीक्षिध्वे दिदीक्षे दिदीक्षिवहे दिदीक्षिमहे दी: अ For Private and Personal Use Only
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy