________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली दिवु (क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिघु, दिवादिगण, परस्मै, लङ्) अदीव्यत
अदीव्यताम् अदीव्यन् अदीव्यः
अदीव्यतम् अदीव्यत अदीव्यम् अदीच्याव
अदीव्याम दिवु (क्रीडाविजिगीषाव्यवहारातिस्नुनिमोदमदस्वप्नकान्तिगतिघु, दिवादिगण, परस्मै, विधिलिङ्) दीव्येन दीव्येताम्
दीव्येय : दीव्येः दीव्येतम
दीव्येत दीव्येयम् दीव्येव
दीव्येस दिवु (क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु, दिवादिगणा परस्मै, लिट) दिदेव
दिदिवतुः दिदिनः दिदेविथ दिदिवथः
दिदिव दिदेव
दिदिवित दिदिविम दिव (क्रीडाविजिगीषाव्यवहारद्यनिस्ततिमोटमदस्वप्न कान्तेि गनिधु, दिवादिगण परस्मै, लुट्) देविता देवितारी
दवितारः देवितासि दवितास्थः
देवितास्थ देविनास्मि देवितास्त्रः देवितास्मः दिवु (क्रीडाविजिगीषाव्यवहारद्युतिस्ततिमोदमदस्वप्नकान्तिगतिषु, दिवादिगण, परस्मै, लट) देविष्यति देविष्यत:
देवियन्ति देविष्यसि टेविष्यथ:
देविष्यथ देविष्यामि
देविष्याव: देविष्यामः दिवु (क्रीडाविजिगीषाव्यवहारालिस्नतिमोदमदस्वप्नकान्तिनिषु दिवादिगण, परस्मै, आशीलिङ् दीव्यात
दील्यास दीव्याः दोव्यासम
For Private and Personal Use Only