________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दातारौ
गंगा क-जनित व्यावहारिक संस्कृत-धात-रूपावली याण (दाने, बादिगणा, परस्मै, लुट) दाता
दानार: दातासि दातास्यः
दातास्थ दातासिम दातास्वः
दानास्मः दाण (दाने, जातिमा, पारभ, लूट) दास्यति दास्यतः
दास्यन्ति दास्यथः
दास्यथ दास्यामि
दास्तावः या दाने, साटिका, मे, असीलिङ
देयाम
अदाम
दवासम
देयास्व दाण (दाने, स्वादिगण, परस्मै, लुङ्) अदात
अदानाम अद:
अटातम अदाद
अदाम दाण (टाने, भ्वादिगण, परस्मै, लङ्) अदास्यत
अदास्यताम अदास्यन अदास्यः अदास्यतम
अदास्यत अदास्यम अदास्याव
अदास्याम दिव (क्रीडाविजिगीषाचवहारयनिस्तुनिमोदम दस्कानकान्तिपनि शिलादिगण, परस्मै, लट दीव्यति दीव्यतः
दीन्यन्ति दीव्यसि दीव्यथ:
दीव्यथ दीव्यामि दीव्यातः
दीव्यागः दिव (क्रीडाविजिगीषा या रविनतिमादमदास्तान कान्तिगतिय, दिवालिया, परस्मै, लोट दीञ्चत
दीयताम टोव्य टीव्यानि
For Private and Personal Use Only