________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली दुह् (प्रपूरणे, अदादिगण, आत्मने, लुङ्) अदुग्ध
अधुक्षाताम् अधुक्षन्त अदुग्धाः
अधुक्षाथाम् अदुग्ध्वम् अधुक्षि
अधुक्षावहि अधुक्षामहि दुह (प्रपूरणे, अदादिगण, आत्मने, लुङ्)
अधोक्ष्यत अधोक्ष्येताम् अधोक्ष्यन्त अधोक्ष्यथाः अधोक्ष्येथाम अधोक्ष्यध्वम
अधोक्ष्ये अधोक्ष्यावहि अधोक्ष्यामहि दाण (दाने, भ्वादिगण, परस्मै, लट्) यच्छति यच्छतः
यच्छन्ति यच्छसि यच्छथः
यच्छथ यच्छामि यच्छावः
यच्छामः दाण (दाने, भ्वादिगण, परस्मै, लोट) यच्छतु यच्छताम
यच्छन्तु यच्छ यच्छतम्
यच्छत यच्छानि यच्छाव
यच्छाम दाण (दाने, भ्वादिगण, परस्मै, लङ्) अयच्छत्
अयच्छताम् अयच्छन् अयच्छः अयच्छतम
अयच्छत अयच्छम्
अयच्छाव दाण (दाने, भ्वादिगण, परस्मै, विधिलिङ्) यच्छेत यच्छेताम
यच्छेयुः यच्छे: यच्छेतम
यच्छेत यच्छेयम् यच्छेव
यच्छेम दाण (दाने, भ्वादिगण, परस्मै, लिट) ददौ ददतुः
ददुः ददथुः
दद ददौ ददिव
ददिम
l mit m
अयच्छाम
ददिथ
For Private and Personal Use Only