________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धुक्ष्व
३७० संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली दुह् (प्रपूरणे, अदादिगण, आत्मने, लोट्) दुग्धाम् दुहाताम्
दुहताम् दुहाथाम्
धुग्ध्वम् दोहावहै
दोहामहै दुह् (प्रपूरणे, अदादिगण, आत्मने, लङ्) अदुग्ध अदुहाताम्
अद्हत अदुग्धाः अदहाथाम
अदुग्ध्वम् अदुहि
अदुहहि दुह् (प्रपूरणे, अदादिगण, आत्मने, विधिलिङ्) दहीत
दुहीयाताम् दुहीरन् दुहीथाः दुहीयाथाम दुहीध्वम्
दुहीवहि दुह् (प्रपूरणे, अदादिगण, आत्मने, लिट्)
दुदुहाते
दुदुहिरे
अदुह्महि
दुहीय
दुहीमहि
दुदुहे दुदुहिषे
दुहिध्वे
दुदुहाथे दुदुहिवहे
दुदुहे
दुदुहिमहे दुह् (प्रपूरणे, अदादिगण, आत्मने, लुट) दोग्धा दोग्धारौ
दोग्धारः दोग्धासे दोग्धासाथे दोग्धाध्वे
दोग्धाहे दोग्धास्वहे दोग्धास्महे दुह् (प्रपूरणे, अदादिगण, आत्मने, लट्) धोक्ष्यते धोक्ष्येते
धोक्ष्यन्ते धोक्ष्यसे
धोक्ष्येथे "धोक्ष्यध्वे धोक्ष्ये
धोक्ष्यावहे धोक्ष्यामहे दुह् (प्रपूरणे, अदादिगण, आत्मने, आशीर्लिङ) धुक्षीष्ट
धुक्षीयास्ताम् धुक्षीरन् धुक्षीष्ठाः
धुक्षीयास्थाम् धुक्षीध्वम् धुक्षीय धुक्षीवहि
धुक्षीमहि
...
For Private and Personal Use Only