________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
संगणक-जनित व्यावहारिक संस्कृत धातु-रूपावली
दुह (प्रपूरणे, अदादिगण, परस्मै, लिट्)
दोह
ददोहिथ दोह
दह (प्रपूरणे, अदादिगण, परस्मै, लुट् )
दोग्धा
दोग्धा
दोग्धस्थः
टोग्धासि दोग्धास्मि
दोग्धास्वः
दुह (प्रपूरणे, अदादिगण, परस्मै, लट्)
धोक्ष्यति
धोक्ष्यतः
धोक्ष्यसि
धोक्ष्यथः
धोक्ष्यामि
धोक्ष्यावः
दुद्द (प्रपूरणे, अदादिगण, परस्मै, आशीर्लिङ्)
दुद्यान्
दुह्याः
दुवासम्
दुह (प्रपूरणे, अदादिगण, परस्मै, लुङ्)
अधोक्ष्यत्
अधोक्ष्यः
अधोक्ष्यम्
दुदहतुः
दुदुहथुः दहिव
अधुक्षत्
अधुक्षः अधुक्षम्
दह (प्रपूरणे, अदादिगण, परस्मै, लृङ् )
दुग्धे
धुक्षे दुहे
दुह्यास्ताम्
दुह्यास्तम्
दुह्यास्व
अधुक्षताम्
अधुक्षतम्
अधुक्षाव
अधोक्ष्यताम
अधोक्ष्यतम्
अधोक्ष्याव
दुह (प्रपूरणे, अदादिगण, आत्मने, लट्)
दहाने
दु दुहे
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
दुदुहुः
दुदुह
दुहिम
दोग्धारः दोग्धास्थ
दोग्धास्मः
धोक्ष्यन्ति
धोक्ष्यथ
धोक्ष्यामः
दुह्यासुः
दुह्यास्त
दुह्यास्म
अधुक्षन्
अधुक्षत
अधुक्षाम
अधोक्ष्यन
अधोक्ष्यत
अधोक्ष्याम
दुह
धुग्ध्वे
दु
३६९