________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६८ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली दह (भस्मीकरणे, भ्वादिगण, परस्मै, आशीर्लिङ्) दह्यात् दह्यास्ताम
दह्यासः दह्याः दह्यास्तम
दह्यास्त दह्यासम दह्यास्व
दह्यास्म दह (भस्मीकरणे, भ्वादिगण, परस्मै, लुङ) अधाक्षीत् अदाग्धाम
अधाक्षः अधाक्षीः अदाग्धम
अदाग्ध अधाक्षम् अधाक्ष्व
अधाक्ष्म दह (भस्मी करणे, भ्वादिगण, परस्मै, लूड़) अधक्ष्यत्
अधक्ष्यताम् अधक्ष्यन् अधक्ष्यः अधक्ष्यतम
अधक्ष्यत अधक्ष्यम् अधक्ष्याव
अधक्ष्याम दुह् (प्रपूरणे, अदादिगण, परस्मै, लट्) दोन्धि दुग्धः
दुहन्ति
दुग्ध दोहिम
दुह्मः दुह (प्रपूरणे, अदादिगण, परस्मै, लोट्) दोग्धु दुग्धाम
दहन्त दाधि दुग्धम
दग्ध दोहानि
दोहाम दुह् (प्रपूरणे, अदादिगण, परस्मै, लङ्) अधोक अदुग्धाम्
अदुहन् अधीक अदुग्ध
अदग्ध अदोहम्
अदुह्म दुह् (प्रपूरणे, अदादिगण, परस्मै, विधिलिङ्) दुह्यात् दुह्याताम्
दाः दुह्यातम्
दुह्यात दुह्याम्
दुह्याव
धोक्षि
दुग्धः दुह्वः
दोहाव
अदह
दुह्याः
दुह्याम
For Private and Personal Use Only