________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
संगणक - जनित व्यावहारिक संस्कृत धातु-रूपावली
दह (भस्मीकरणे, भ्वादिगण, परस्मै,
दहति
दहसि
दहामि
दह (भस्मीकरणे, भ्वादिगण, परस्मै, लोट्)
दहतः
दहथः
दहावः
दहताम्
दहतम्
दहाव
दहतु दह दहानि
दह ( भस्मीकरणे, भ्वादिगण, परस्मै, लङ्)
अदहताम्
अदहतम्
अदहाव
अदहत्
अदहः
अदहम्
दह (भस्मीकरणे, भ्वादिगण, परस्मै, विधिलिङ्)
लट्)
दहेत् दहे:
दहेयम्
दह ( भस्मीकरणे, भ्वादिगण, परस्मै, लिट्)
दहेताम् दहेतम्
दहेव
देहतुः देहथुः
देहिव
ददाह
देहिथ
ददाह
दह ( भस्मीकरणे, भ्वादिगण, परस्मै, लुट् )
दग्धारौ
दग्धा दग्धास दग्धास्मि
दग्धास्थः
दग्धास्वः
दह (भस्मीकरणे, भ्वादिगण, परस्मै, ऌट्)
धक्ष्यति
धक्ष्यसि
धक्ष्यामि
धक्ष्यतः
धक्ष्यथः
धक्ष्यावः
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
दहन्ति
दहथ
दहामः
दहन्तु
दहत
दहाम
अदहन्
अदहत
अदहाम
दहेयुः
दहेत
दम
देहः
देह
देहिम
दग्धारः
दग्धास्थ
दग्धास्मः
धक्ष्यन्ति
धक्ष्यथ
धक्ष्यामः
३६७