SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org संगणक - जनित व्यावहारिक संस्कृत धातु-रूपावली दह (भस्मीकरणे, भ्वादिगण, परस्मै, दहति दहसि दहामि दह (भस्मीकरणे, भ्वादिगण, परस्मै, लोट्) दहतः दहथः दहावः दहताम् दहतम् दहाव दहतु दह दहानि दह ( भस्मीकरणे, भ्वादिगण, परस्मै, लङ्) अदहताम् अदहतम् अदहाव अदहत् अदहः अदहम् दह (भस्मीकरणे, भ्वादिगण, परस्मै, विधिलिङ्) लट्) दहेत् दहे: दहेयम् दह ( भस्मीकरणे, भ्वादिगण, परस्मै, लिट्) दहेताम् दहेतम् दहेव देहतुः देहथुः देहिव ददाह देहिथ ददाह दह ( भस्मीकरणे, भ्वादिगण, परस्मै, लुट् ) दग्धारौ दग्धा दग्धास दग्धास्मि दग्धास्थः दग्धास्वः दह (भस्मीकरणे, भ्वादिगण, परस्मै, ऌट्) धक्ष्यति धक्ष्यसि धक्ष्यामि धक्ष्यतः धक्ष्यथः धक्ष्यावः Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only दहन्ति दहथ दहामः दहन्तु दहत दहाम अदहन् अदहत अदहाम दहेयुः दहेत दम देहः देह देहिम दग्धारः दग्धास्थ दग्धास्मः धक्ष्यन्ति धक्ष्यथ धक्ष्यामः ३६७
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy