________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पश्ये:
द्रष्टा
३६६ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली दृशिर् (प्रेक्षणे, भ्वादिगण, परस्मै, विधिलिङ्) पश्येत् पश्येताम्
पश्येयुः पश्येतम्
पश्येत पश्येयम् पश्येव
पश्येम दृशिर् (प्रेक्षणे, भ्वादिगण, परस्मै, लिट्) ददर्श ददृशतुः
ददृशुः ददर्शिथ ददृशथुः
ददश ददर्श ददशिव
ददृशिम दृशिर् (प्रेक्षणे, भ्वादिगण, परस्मै, लुट्)
द्रष्टारौ
द्रष्टारः द्रष्टासि द्रष्टास्थः
द्रष्टास्थ द्रष्टास्मि द्रष्टास्वः
द्रष्टास्मः दुशिर् (प्रेक्षणे, भ्वादिगण, परस्मै, लट्) द्रक्ष्यति द्रक्ष्यतः
द्रक्ष्यन्ति द्रक्ष्यसि द्रक्ष्यथः
द्रक्ष्यथ द्रक्ष्यामि द्रक्ष्यावः
द्रक्ष्यामः दृशिर् (प्रेक्षणे, भ्वादिगण, परस्मै, आशीर्लिङ्) दृश्यात्
दृश्यास्ताम् दृश्यासुः दृश्याः दृश्यास्तम्
दृश्यास्त दृश्यासम् दृश्यास्व
दृश्यास्म दृशिर् (प्रेक्षणे, भ्वादिगण, परस्मै, लुङ्) अद्राक्षीत् अद्राष्टाम्
अद्राक्षुः अद्राक्षीः अद्राष्टम्
अद्राष्ट अद्राक्षम् अद्राक्ष्व
अद्राक्ष्म दृशिर् (प्रेक्षणे, भ्वादिगण, परस्मै, लङ्) अद्रक्ष्यत् अद्रक्ष्यताम्
अद्रक्ष्यन् अद्रक्ष्यः अद्रक्ष्यतम्
अद्रक्ष्यत अद्रक्ष्यम् अद्रक्ष्याव
अद्रक्ष्याम
For Private and Personal Use Only