________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली टशि (भाषार्थः, चुरादिगण, आत्मने, लट्)
दंशविष्यते दंशयिष्येते दंशयिष्यन्ते दंशयिष्यसे दंशयिष्येथे दंशयिध्यध्वे
दंशयिध्ये दंशयिष्यावहे दंशयिष्यामहे दशि (भाषार्थः, चुरादिगण, आत्मने, आशीर्लिङ्) दंशयिषीष्ट
दंशयिषीयास्ताम दंशयिषीरन दंशयिषीष्ठाः दंशयिषीयास्थाम दंशयिषीध्वम
दंशयिषीय दंशयिषीवहि दंशयिधीमहि दशि (भाषार्थः, चुरादिगण, आत्मने, लुङ्) अददंशत
अददंशेताम् अददंशन्त अददंशथाः अददंशेथाम अददंशध्वम् अददंश
अददंशावहि अददंशामहि दशि (भाषार्थः, चुरादिगण, आत्मने, लु)
अदंशयिष्यत अदंशयिष्येताम् अदंशयिष्यन्त अदंशयिष्यथाः अदंशयिष्येथाम अदंशयिष्यध्वम्
अदंशयिष्ये अदंशयिष्यावहि अदंशयिष्यामहि दुशिर (प्रेक्षणे, भ्वादिगण, परस्मै, लट्) पश्यति पश्यतः
पश्यन्ति पश्यसि
पश्यथः पश्यामि पश्यावः
पश्यामः दशिर (प्रेक्षणे, भ्वादिगण, परस्मै, लोट) पश्यत् पश्यताम
पश्यन्तु पश्य पश्यतम्
पश्यत पश्यानि पश्याव
पश्याम दशिर (प्रेक्षणे, भ्वादिगण, परस्मै, लङ्) अपश्यत् अपश्यताम्
अपश्यन अपश्यः अपश्यतम
अपश्यत अपश्यम् अपश्याव
अपश्याम
पश्यथ
For Private and Personal Use Only