________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६४ संगणक-जनित व्यावहारिक संस्कृत-धातु--रूपावली दशि (भाषार्थः, चुरादिगण, परस्मै, लुङ्)
अदंशयिष्यत् अदंशयिष्यताम अदंशयिष्यन अदंशयिष्य: अदंशयिष्यतम अदंशयिष्यत .
अदंशयिष्यम् अदंशयिष्याव अदंशयिष्याम दशि (भाषार्थः, चुरादिगण, आत्मने, लट्) दंशयते दंशयेते
दंशयन्ते दंशयसे दंशयेथे
दंशयध्वे दंशये
दंशयावहे दंशवामहे दशि (भाषार्थः, चुरादिगण, आत्मने, लोट) दंशयताम दंशयेताम्
दंशयन्ताम दंशयस्व
दंशयेथस्व दंशयध्वम दंशयै
दंशयावहै दंशयामहै दशि (भाषार्थः, चुरादिगण, आत्मने, लङ्) अदंशयत
अदंशयेताम अदंशयन्त अदंशयथाः अदंशयेथाम् अदंशयध्वम् अदंशये
अदंशयावहि अदंशयामहि दशि (भाषार्थः, चुरादिगण, आत्मने, विधिलिङ्) दंशयेत दंशयेयाताम्
दंशयेरन् दंशयेथाः दंशयेयाथाम् दंशयध्वम दंशयेय दंशयेवहि
दंशयमहि दशि (भाषार्थः, चुरादिगण, आत्मने, लिट)
दंशयाञ्चक्रे दंशयाञ्चक्राते दंशयाञ्चांकरे दंशयाञ्चकृषे दंशयाञ्चक्राथे दंशयाञ्चकढवे
दंशयाञ्चक्रे दंशयाञ्चकृवहे दंशयाञ्चकमहे दशि (भाषार्थः, चुरादिगण, आत्मने, लुट)
दंशयिता दंशयितारौ दंशयितारः दंशयितासे दंशयितासाथे दंशयिताध्वं दंशयिताहे दंशयितास्वह दंशयितास्महे
For Private and Personal Use Only