SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३६३ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली दशि (भाषार्थः, चुरादिगण, परस्मै, लङ्) अदंशयत अदंशयताम् अदंशयन अदंशयः अदंशयतम् अदंशयत अदंशयम् अदंशयाव अदंशयाम दशि (भाषार्थः, चुरादिगण, परस्मै, विधिलिङ्) दंशयेत् दंशयेताम् दंशयेयुः दंशयः दंशयेतम् दंशयेत दंशयेयम् दंशयेव दंशयेम दशि (भाषार्थः, चुरादिगण, परस्मै, लिट्) दंशयाञ्चकार दंशयाञ्चक्रतुः दंशयाञ्चक्रुः दंशयाञ्चकर्थ दंशयाञ्चक्रथुः दंशयाञ्चक्र दंशयाञ्चकार दंशयाञ्चकृव दंशयाञ्चकृम दशि (भाषार्थः, चुरादिगण, परस्मै, लुट) दंशयिता दंशयितारौ दंशयितारः दंशयितासि दंशयितास्थः दंशयितास्थ दंशयितास्मि दंशयितास्वः दंशयितास्मः दशि (भाषार्थः, चुरादिगण, परस्मै, लट्) दंशयिष्यति दंशयिष्यतः दंशयिष्यन्ति दंशयिष्यसि दंशयिष्यथः दंशयिष्यथ दंशयिष्यामि दंशयिष्यावः दंशयिष्यामः दशि (भाषार्थः, चुरादिगण, परस्मै, आशीर्लिङ) दंश्यात दंश्यास्ताम् दश्यासुः दंश्याः दंश्यास्तम दंश्यास्त दंश्यासम् दंश्यास्व दंश्यास्म दशि (भाषार्थः, चुरादिगण, परस्मै, लुङ्) अददंशत् अददंशताम् अददंशन् अददंशः अददंशतम् अददंशत अददंशम् अददंशाव अददंशाम For Private and Personal Use Only
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy