SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देविता ३६२ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली देव (देवने, भ्वादिगण, आत्मने, लुट्) देवितारौ देवितारः देवितासे देवितासाथे देविताध्वे देविताहे देवितास्वहे देवितास्महे देव (देवने, भ्वादिगण, आत्मने, लुट्) देविष्यते देविष्येते देविष्यन्ते देविष्यसे देविष्येथे देविष्यध्वे देविष्ये देविष्यावहे देविष्यामहे देव (देवने, भ्वादिगण, आत्मने, आशीर्लिङ) देविषीष्ट देविषीयास्ताम देविषीरन देविषीष्ठाः देविषीयास्थाम देविधीतम देविषीय देविषीवहि देविषीमहि देव (देवने, भ्वादिगण, आत्मने, लुङ्) अदेविष्ट अदेविषाताम् अदेविषत अदेविषीष्ठाः अदेविषाथाम अदेविध्वम् अदेविषि अदेविष्वहि अदेविष्महि देव (देवने, भ्वादिगण, आत्मने, लुङ्) अदेविष्यत अदेविष्येताम् अदेविष्यन्त अदेविष्यथाः अदेविष्येथाम अदेविष्यध्वम अदेविष्ये अदेविष्यावहि अदेविष्यामहि दशि (भाषार्थः, चुरादिगण, परस्मै, लट्) दंशयति दंशयतः दंशयन्ति दंशयसि दंशयथः दंशयथ दंशयामि दंशयावः दंशयामः दशि (भाषार्थः, चुरादिगण, परस्मै, लोट) दंशयतु दंशयताम् दंशयन्तु दंशय दंशयतम् दंशयत दंशयानि दंशयाव दंशयाम For Private and Personal Use Only
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy