________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३७९
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली धूञ् (कम्पने, क्र्यादिगण, आत्मने, विधिलिङ्) धुनीत धुनीयाताम्
धुनीरन् धुनीथाः धुनीयाथाम् धनीध्वम धुनीवहि
धुनीमहि धूञ् (कम्पने, ज्यादिगण, आत्मने, लिट्)
दुधुवे
धुनीय
दुधुविषे
दुधुवाते दुधुवाथे दुधुविवहे
दुधुविरे दुधुविध्वे दुधुविमहे
दुधुवे
धूञ् (कम्पने, क्र्यादिगण, आत्मने, लुट्) धविता धवितारौ
धवितारः धवितासे धवितासाथे धविताध्वे धविताहे
धवितास्वहे धवितास्महे धूञ् (कम्पने, व्रयादिगण, आत्मने, लट्) धविष्यते धविष्येते
धविष्यन्ते धविष्यसे धविष्येथे
धविष्यध्वे धविष्ये
धविष्यावहे धविष्यामहे धूञ् (कम्पने, ज्यादिगण, आत्मने, आशीर्लिङ्) धविषीष्ट
धविषीयास्ताम् धविषीरन् धविषीष्ठाः धविषीयास्थाम् धविषीढ्वम्
धविषीय धविषीवहि धविषीमहि धूञ् (कम्पने, ज्यादिगण, आत्मने, लुङ्) अधविष्ट
अधविषाताम् अधविषत अधविष्ठाः
अधविषाथाम अधविढ्वम् अधविषि
अधविष्वहि अधविष्महि धूञ् (कम्पने, ज्यादिगण, आत्मने, लुङ्)
अधविष्यत अधविष्येताम अधविष्यन्त अधविष्यथाः अधविष्येथाम् अधविष्यध्वम अधविष्ये
अधविष्यावहि अधविष्यामहि
For Private and Personal Use Only