________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली ३५१ दण्ड (दण्डनिपातने, चुरादिगण, परस्मै, लुङ्)
अददण्डत अददण्डताम् अददण्डतन् अददण्डः
अददण्डतम् अददण्डत अददण्डम् अददण्डाव
अददण्डावम दण्ड (दण्डनिपातने, चुरादिगण, परस्मै, लुङ्)
अदण्डयिष्यत् अदण्डयिष्यताम् अदण्डयिष्यन् अदण्डयिष्यः अदण्डयिष्यतम् अदण्डयिष्यत
अदण्डयिष्यम् अदण्डयिष्याव अदण्डयिष्याम दण्ड (दण्डनिपातने, चुरादिगण, आत्मने, लट्) दण्डयते दण्डयेते
दण्डयन्ते दण्डयसे
दण्डयेथे दण्डयध्वे दण्डये
दण्डयावहे दण्डयामहे दण्ड (दण्डनिपातने, चुरादिगण, आत्मने, लोट)
दण्डयताम दण्डयेताम् दण्डयन्ताम दण्डयस्व
दण्डयेथस्व दण्डयध्वम् दण्डयै
दण्डयावहै दण्डयामहै दण्ड (दण्डनिपातने, चुरादिगण, आत्मने, लङ्) अदण्डयत अदण्डयेताम
अदण्डयन्त अदण्डयथाः अदण्डयेताम
अदण्डयध्वम् अदण्डये अदण्डयावहि अदण्डयामहि दण्ड (दण्डनिपातने, चुरादिगण, आत्मने, विधिलिङ्) दण्डयेत
दण्डयेताम् दण्डयेरन दण्डयेथाः दण्डयेयाथाम दण्डयेध्वम
दण्डयेय दण्डयेवहि दण्डयेमहि दण्ड (दण्डनिपातने, चुरादिगण, आत्मने, लिट)
दण्डयाञ्चक्रे दण्डयाञ्चक्राते दण्डयाञ्चक्रिरे दण्डयाञ्चकृषे दण्डयाञ्चक्राथे दण्डयाञ्चकृढवे दण्डयाञ्चके दण्डयाञ्चकृवहे दण्डयाञ्चकृमहे
For Private and Personal Use Only