________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३५० संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली दण्ड (दण्डनिपातने, चुरादिगण, परस्मै, लोट्) दण्डयत् दण्डयताम
दण्डयन्तु दण्डय दण्डयतम
दण्डयत दण्डयाणि दण्डयाव
दण्डयाम दण्ड (दण्डनिपातने, चुरादिगण, परस्मै, लङ्)
अदण्डयत् अदण्डयताम् अदण्डयन अदण्डयः
अदण्डयतम अदण्डयत अदण्डयम् अदण्डयाव
अदण्डयाम दण्ड (दण्डनिपातने, चुरादिगण, परस्मै, विधिलिङ्)
दण्डयेत् दण्डयेताम् दण्डेयुः दण्डयेः
दण्डयेतम् दण्डयेत दण्डयेयम् दण्डयेव
दण्डयेम दण्ड (दण्डनिपातने, चुरादिगण, परस्मै, लिट)
दण्डयाञ्चकार दण्डयाञ्चक्रतुः दण्डयाञ्चक्रुः दण्डयाञ्चकर्थ दण्डयाञ्चक्रथुः दण्डयाञ्चक्र
दण्डयाञ्चकार दण्डयाञ्चकृव दण्डयाञ्चकम दण्ड (दण्डनिपातने, चुरादिगण, परस्मै, लुट्)
दण्डयिता दण्डयितारौ दण्डयितारः दण्डयितासि दण्डयितास्थः दण्डयितास्थ
दण्डयितास्मि दण्डयितास्वः दण्डयितास्मः दण्ड (दण्डनिपातने, चुरादिगण, परस्मै, लट्)
दण्डयिष्यति दण्डयिष्यतः दण्डयिष्यन्ति दण्डयिष्यसि दण्डयिष्यथः दण्डयिष्यथ दण्डयिष्यामि
दण्डयिष्यामः दण्ड (दण्डनिपातने, चुरादिगण, परस्मै, आशीर्लिङ्) दण्डयात्
दण्डयास्ताम् दण्डयासुः दण्डयाः दण्डयास्तम
दण्डयास्त दण्डयास्म् दण्डयास्व
दण्डयास्म
For Private and Personal Use Only