________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४९
ददले
ददक्षे
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली दक्ष (वृद्धौ शीघ्रार्थे च, भ्वादिगण, आत्मने, लिट्)
ददक्षाते
ददक्षिरे ददक्षिषे ददक्षाथे
ददक्षिध्वे ददक्षिवहे
ददक्षिमहे दक्ष (वृद्धौ शीघ्रार्थे च, भ्वादिगण, आत्मने, लुट्) दक्षिता दक्षितासै
दक्षितारः दक्षितासे
दक्षितासाथे दक्षिताध्वे दक्षिताहे दक्षितास्वहे दक्षितास्महे दक्ष (वृद्धौ शीघ्रार्थे च, भ्वादिगण, आत्मने, लट्)
दक्षिष्यते दक्षिष्येते दक्षिष्यन्ते दक्षिष्यसे दक्षिष्येथे
दक्षिष्यध्वे दक्षिष्ये
दक्षिष्यावहे दक्षिष्यामहे दक्ष (वृद्धौ शीघ्रार्थे च, भ्वादिगण, आत्मने, आशीर्लिङ्) दक्षिषीष्ट
दक्षिषीयास्ताम् दक्षिषीरन् दक्षिषीष्ठाः दक्षिषीयास्थाम दक्षिषीध्वम
दक्षिषीय दक्षिषीवहि दक्षिषीमहि दक्ष (वृद्धौ शीघ्रार्थे च, भ्वादिगण, आत्मने, लुङ्) अदक्षिष्ट
अदक्षिषाताम् अदक्षिषत अदक्षिष्ठाः अदक्षिषाथाम् अदक्षिध्वम्
अदक्षिषि अदक्षिष्वहि अदक्षिष्महि दक्ष (वृद्धौ शीघ्रार्थे च, भ्वादिगण, आत्मने, लुङ्) ।
अदक्षिष्यत अदक्षिष्येताम् अदक्षिष्यन्त अटक्षिष्यथाः अदक्षिष्येथाम् अदक्षिष्यध्वम् अदक्षिष्ये
अदक्षिष्यावहि अदक्षिष्यामहि दण्ड (दण्डनिपातने, चुरादिगण, परस्मै, लट्) दण्डयति दण्डयतः
दण्डयन्ति दण्डयसि दण्डयथः
दण्डयथ दण्डयामि दण्डयावः
दण्डयामः
For Private and Personal Use Only