________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३५२ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली दण्ड (दण्डनिपातने, चुरादिगण, आत्मने, लुट्)
दण्डयिता दण्डयितारौ दण्डयितारः दण्डयितासे दण्डयितासाथे दण्डयिताध्वे
दण्डयिताहे दण्डयितास्वहे दण्डयितास्महे दण्ड (दण्डनिपातने, चुरादिगण, आत्मने, लट्)
दण्डयिष्यते दण्डयिष्येते दण्डयिष्यन्ते दण्डयिष्यसे दण्डयिष्येथे दण्डयिष्यध्वे
दण्डयिष्ये दण्डयिष्यावहे दण्डयिष्यामहे दण्ड (दण्डनिपातने, चुगटिगण, आत्मने, आशीलिङ्)
दण्डयिषीष्ट दण्डविधीयास्ताम् दण्डयिषीरन् दण्डयिषीष्ठाः दण्डयिषीयास्थाम् दण्डयिषीध्वम्
दण्डयिषीय दण्डयिषीवहि दण्डयिषीमहि दण्ड (दण्डनिपातने, चुरादिगण, आत्मने, लुङ्) अददण्डत
अददण्डेताम् अददण्डन्त अददण्डथाः अददण्डेथाम अददण्डध्वम
अददण्डे अददण्डावहि अददण्डामहि दण्ड (दण्डनिपातने, चुरादिगण, आत्मने, लुङ्)
अदण्डयिष्यत अदण्डयिष्येताम् अदण्डयिष्यन्त अदण्डयिष्यथाः अदण्डयिष्येथाम अदण्डयिष्यध्वम्
अदण्डयिष्ये अदण्डयिष्यावहि अदण्डयिष्यादि दद (दाने, भ्वादिगण, आत्मने, लट) ददते ददेते
ददन्ते ददेथे
ददध्वे ददावहे
ददामहे दद (दाने, भ्वादिगण, आत्मने, लोट्) ददताम् ददेताम्
ददन्ताम् ददस्व ददेथाम
ददध्वम ददै ददावहै
ददामहै
ददसे
For Private and Personal Use Only