________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली अर्थ (उपयाच्ञायाम्, चुरादिगण, आत्मने, लुङ्) आर्तथत
आर्तथेताम आथिन्त आर्तथथाः आर्तथेथाम आथिध्वम्
आतथे आर्तथावहि आर्तथामहि अर्थ (उपयाच्ञायाम्, चुरादिगण, आत्मने, लुङ्)
आर्थयिष्यत आर्थयिष्येताम् आर्थयिष्यन्त आर्थयिष्यथाः आर्थयिष्येथाम् आर्थयिष्यध्वम् आर्थयिष्ये
आर्थयिष्यावहि आर्थयिष्यामहि अर्द्ध (हिंसायाम्, चुरादिगण, परस्मै, लट्) अर्दयति अर्दयतः
अर्दयन्ति अर्दयसि अर्दयथः अर्दयथ अर्दयामि अर्दयावः
अर्दयामः अर्द्ध (हिंसायाम्, चुरादिगण, परस्मै, लोट्)
अर्दयतु अर्दयताम् अर्दयन्तु अर्दय अर्दयतम्
अर्दयत अर्दयानि अर्दयाव
अर्दयाम अर्दु (हिंसायाम्, चुरादिगण, परस्मै, लङ्)
आर्दयत् आर्दयताम् आर्दयः आर्दयतम्
आर्दयत आर्दयम् आर्दयाव
आर्दयाम अर्द (हिंसायाम, चुरादिगण, परस्मै, विधिलिङ्) अर्दयेत्
अर्दयेताम् अर्दयेयुः अर्दये:
अर्दयेतम् अर्दयेत अर्दयेयम् अर्दयेव
अर्दयेम अर्द (हिंसायाम्, चुरादिगण, परस्मै, लिट्)
अर्दयाञ्चकार अर्दयाञ्चक्रतुः अर्दयाञ्चक्रुः अर्दयाञ्चकर्थ अर्दयाञ्चक्रथुः अर्दयाञ्चक्र अर्दयाञ्चकार अर्दयाञ्चकृव अर्दयाञ्चकृम
आर्दयन्
For Private and Personal Use Only