SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अर्दयिता अर्दयितासि अर्दयितास्मि www.kobatirth.org २६ अर्द (हिंसायाम्, चुरादिगण, परस्मै, लुट् ) अर्दयितारौ अर्दयितास्थः अर्दयितास्वः अर्दयिष्यति अर्दयिष्यसि अर्दयिष्यामि संगणक-जनित व्यावहारिक संस्कृत धातु अर्द ( हिंसायाम्, चुरादिगण, परस्मै, लट्) अर्दयिष्यतः अर्दयिष्यथः अर्दयिष्यावः अर्ट् (हिंसायाम्, चुरादिगण, परस्मै, आशीर्लिङ्) अर्घात अर्धास्ताम अर्धाः अर्धास्तम् अर्धासम् अर्धास्व अद् (हिंसायाम्, चुरादिगण, परस्मै, लुङ्) आर्दिदताम् आर्दिदत आर्दिदाव आर्दिदत् आर्दिद: आर्दिदम् अ (हिंसायाम्, चुरादिगण, परस्मै, लृङ् ) आर्दयिष्यत् आर्दयिष्यः' आर्दयिष्यम् आर्दयिष्यताम् आर्दयिष्यतम् आर्दयिष्याव अद् (हिंसायाम्, चुरादिगण, आत्मने, लट्) अर्दयते अर्दयेते अर्दयसे अर्दयेथे अर्दये अर्दयाव अद् (हिंसायाम्, चुरादिगण, आत्मने, लोट्) अर्दयताम अर्दयेताम अर्द अर्दथस्व अर्दयै अर्दया है Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only - अर्दयितारः अर्दयितास्थ अर्दयितास्मः अर्दयिष्यन्ति अर्दयिष्यथ अर्दयिष्यामः अर्घासुः अर्धास्त अर्धास्म आर्दिदन् आर्दिदत आर्दिदाम आर्दयिष्यन आर्दयिष्यत आर्दयिष्याम -रूपावली अर्दयन्ते अर्दयध्वे अर्दयाम अर्दयन्ताम् अर्दयध्वम् अर्दया है
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy