________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२४
अर्थ (उपयाच्ञायाम्, चुरादिगण, आत्मने, लोट्)
अर्थयताम् अर्थयस्व
अर्थयै
संगणक-जनित व्यावहारिक संस्कृत - धातु-रूपावली
अर्थताम्
अर्थयेथाम
अर्थयावहै
अर्थ (उपयाच्ञायाम्, चुरादिगण, आत्मने, लङ्)
आर्थयत
आर्थयथाः
आर्थ
अर्थयिता
अर्थत
अर्थयिता
आर्थयेताम्
आर्थथा
आर्थयावहि
अर्थ (उपयाच्ञायाम्, चुरादिगण, आत्मने, लिट्)
अर्थयाञ्चक्रे
अर्थयाञ्चकृषे अर्थयाञ्चक्रे
अर्थयाञ्चक्राते
अर्थयाञ्चक्राथे
अर्थयाञ्चकृवहे
अर्थ (उपयाच्ञायाम्, चुरादिगण, आत्मने, लुट् )
अर्थ (उपयाच्ञायाम्, चुरादिगण, आत्मने, विधिलिङ्)
अर्थयेत
अर्थताम्
अर्थयेथाः
अर्थयेथाम्
अर्थयेय
अर्थयेवहि
अर्थयितारौ
अर्थयितासाथे
अर्थयितास्वहे
अर्थ (उपयाच्ञायाम्, चुरादिगण, आत्मने, ऌट्)
अर्थयिष्यते
अर्थयिष्यसे अर्थयिष्ये
Acharya Shri Kailassagarsuri Gyanmandir
अर्थयिष्येते
अर्थयिष्येथे
अर्थयिष्यावहे
अर्थयन्ताम् अर्थयध्वम
अर्थयाम है
आर्थयन्त
आर्थयध्वम्
आर्थयामह
For Private and Personal Use Only
अर्थयेरन अर्थयेध्वम
अर्थ महि
अर्थयाञ्चक्रिरे अर्थयाञ्चकढ़वे अर्थयाञ्चकृमहे
अर्थयितारः
अर्थयिताध्वे
अर्थयितास्महे
अर्थयिष्यन्ते
अर्थयिष्यध्वे
अर्थयिष्यामहे
अर्थ (उपयाच्ञायाम्, चुरादिगण, आत्मने आशीर्लिङ्)
अर्थयिषीष्ट
अर्थयिषीष्ठाः अर्थयिषीय
अर्थविषीयास्ताम् अर्थयिषीरन
अर्थयिषीयास्थाम्
अर्थयिषीवहि
अर्थयिषीध्वम् अर्थयिषीमहि