SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३ आनर्जः संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली अर्ज (अर्जने, भ्वादिगण, परस्मै, लिट्) आनर्ज आनर्जतुः आनर्जिथ आनर्जथुः आनर्ज आनर्ज आनर्जिव आनर्जिम अर्ज (अर्जने, भ्वादिगण, परस्मै, लुट्) अर्जिता अर्जितारौ अर्जितारः अर्जितासि अर्जितास्थः अजितास्थ अर्जितास्मि अर्जितास्वः अर्जितास्मः अर्ज (अर्जने, भ्वादिगण, परस्मै, लट्) अर्जिष्यति अर्जिष्यतः अर्जिष्यन्ति अर्जिष्यसि अर्जिष्यथः अर्जिष्यथ अर्जिष्यामि अर्जिष्यावः अर्जिष्यामः अर्ज (अर्जने, भ्वादिगण, परस्मै, आशीर्लिङ्) अात् अास्ताम् अासुः अाः अास्तम् अास्त अासम् अास्व अास्म अर्ज (अर्जने, भ्वादिगण, परस्मै, लुङ्) आर्जीत् आर्जिष्टाम आर्जिषुः आर्जी: आर्जिष्टम् आर्जिष्ट आर्जिषम् आर्जिष्व आर्जिष्म अर्ज (अर्जने, भ्वादिगण, परस्मै, लङ्) आर्जिष्यत् आर्जिष्यताम् आर्जिष्यन् आर्जिष्यः आर्जिष्यतम् आर्जिष्यत आर्जिष्यम् आर्जिष्याव आर्जिष्याम अर्थ (उपयाच्ञायाम, चुरादिगण, आत्मने, लट्) अर्थयते अर्थयेते अर्थयन्ते अर्थयसे अर्थयेथे अर्थयध्वे अर्थये अर्थयावहे अर्थयामहे For Private and Personal Use Only
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy