________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
___३२३
३२३
तेनतुः
तेनथुः
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली तनु (विस्तारे, तनादिगण, परस्मै, लङ्) अतनोत् अतनुताम्
अतन्वन् अतनोः
अतनुतम् अतनुत अतनवम् अतनुव
अतनुम तनु (विस्तारे, तनादिगण, परस्मै, विधिलिङ्) तनुयात तनुयाताम्
तनुयुः तनुयाः तनुयातम्
तनुयात तनुयाम् तनुयाव
तनुयाम तनु (विस्तारे, तनादिगण, परस्मै, लिट) ततान
तेनुः तेनिथ ततान तेनिव
तेनिम तनु (विस्तारे, तनादिगण, परस्मै, लुट्) तनिता
तनितारौ तनितारः तनतासि तनितास्थः
तनितास्थ तनितास्मि तनितास्वः तनितास्मः तनु (विस्तारे, तनादिगण, परस्मै, लट्) तनिष्यति तनिष्यतः
तनिष्यन्ति तनिष्यसि
तनिष्यथः तनिष्यथ तनिष्यामि तनिष्यावः
तनिष्यामः तनु (विस्तारे, तनादिगण, परस्मै, आशीर्लिङ्) तन्यात
तन्यास्ताम् तन्यासुः तन्यास्तम्
तन्यास्त तन्यासम्
तन्यास्म तनु (विस्तारे, तनादिगण, परस्मै, लुङ्)
अतानीत् अतानिष्टाम् अतानिषुः अतानीः
अतानिष्टम अतानिष्ट अतानिषम् अतानिष्व
अतानिष्म
तन्याः
तन्यास्व
For Private and Personal Use Only