SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३२४ तनु ( विस्तारे, तनादिगण, परस्मै, लुङ्) अनिष्यत् अऩनिष्यः अनिष्यम् तनुते तनुषे तन्वे www.kobatirth.org तनु ( विस्तारे, तनादिगण, आत्मने, लट्) तन्वाते तन्वाथे तनुवहे तनु ( विस्तारे, तनादिगण, आत्मने, लोट्) अतनुत अतनुथाः अन्वि संगणक - जनित व्यावहारिक संस्कृत धातु-रूपावली अनिष्यताम् अनिष्यतम् अनिष्याव तनुताम् तन्वाताम् तनुष्व तन्वाथस्व तनवै तनवावहै तनु ( विस्तारे, तनादिगण, आत्मने, लङ्) ते तेनिषे तेने अतन्वाताम् अतन्वाथाम् अनुवहि तनु (विस्तारे, तनादिगण, आत्मने, विधिलिङ्) तन्वीत तन्वीथः तन्वीय तन्वीयाताम् तन्वीयाथाम् तन्वीवहि तनु (विस्तारे, तनादिगण, आत्मने, लिट् ) तेनाते तेनाथे तेनिवहे तनु ( विस्तारे, तनादिगण, आत्मने, लुट्) तनिता तनितारौ तनितासे तनितासाथे तनिताहे नितास्वहे Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only अतनिष्यन अनिष्यत अतनिष्याम तन्वते तनुध्वे तनुमहे तन्वताम् तनुध्वम् तन्वामह अतन्वत अतनुध्वम् अनुमि तन्वीरन तन्वीध्वम तन्वीमहि तेनिरे तेनिध्वे तेनिमहे तनितार: तनिताये तनितास्महे
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy