________________
Shri Mahavir Jain Aradhana Kendra
३२४
तनु ( विस्तारे, तनादिगण, परस्मै, लुङ्)
अनिष्यत् अऩनिष्यः
अनिष्यम्
तनुते
तनुषे तन्वे
www.kobatirth.org
तनु ( विस्तारे, तनादिगण, आत्मने, लट्)
तन्वाते
तन्वाथे
तनुवहे
तनु ( विस्तारे, तनादिगण, आत्मने, लोट्)
अतनुत
अतनुथाः अन्वि
संगणक - जनित व्यावहारिक संस्कृत धातु-रूपावली
अनिष्यताम्
अनिष्यतम्
अनिष्याव
तनुताम्
तन्वाताम्
तनुष्व
तन्वाथस्व
तनवै
तनवावहै
तनु ( विस्तारे, तनादिगण, आत्मने, लङ्)
ते
तेनिषे
तेने
अतन्वाताम्
अतन्वाथाम्
अनुवहि
तनु (विस्तारे, तनादिगण, आत्मने, विधिलिङ्)
तन्वीत
तन्वीथः
तन्वीय
तन्वीयाताम्
तन्वीयाथाम्
तन्वीवहि
तनु (विस्तारे, तनादिगण, आत्मने, लिट् )
तेनाते
तेनाथे
तेनिवहे
तनु ( विस्तारे, तनादिगण, आत्मने, लुट्)
तनिता
तनितारौ
तनितासे
तनितासाथे
तनिताहे
नितास्वहे
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
अतनिष्यन
अनिष्यत
अतनिष्याम
तन्वते
तनुध्वे
तनुमहे
तन्वताम्
तनुध्वम्
तन्वामह
अतन्वत
अतनुध्वम्
अनुमि
तन्वीरन
तन्वीध्वम
तन्वीमहि
तेनिरे
तेनिध्वे
तेनिमहे
तनितार:
तनिताये तनितास्महे