________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तोत्तारौ
तुत्सीष्ट
३२२ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली तुद (व्यथने, तुदादिगण, आत्मने, लुट्) तोत्ता
तोत्तारः तोत्तासे
तोत्तासाथे तोत्ताध्ये तोत्ताहे तोत्तास्वहे तोत्तास्महे तुद (व्यथने, तुदादिगण, आत्मने, लट्)
तोत्स्यते तोत्स्येते तोत्स्यन्ते तोत्स्यसे तोत्स्येथे तोत्स्यध्वे तोत्स्ये
तोत्स्यावहे तोत्स्यामहे तुद (व्यथने, तुदादिगण, आत्मने, आशीर्लिङ्)
तुत्सीयास्ताम तुत्सीरन तुत्सीष्ठाः तुत्सीयास्थाम तुत्सीध्वम् तुत्सीय तुत्सीवहि
तुत्सीमहि तुद (व्यथने, तुदादिगण, आत्मने, लुङ्) अतुत्त
अतुत्साताम् अतुत्सत अतुत्थाः अतुत्साथाम
अतुत्ध्वम् अतुत्सि अतुत्स्वहि अतुत्स्महि तुद (व्यथने, तुदादिगण, आत्मने, लुङ्)
अतोत्स्यत अतोत्स्येताम् अतोत्स्यन्त अतोत्स्यथाः अतोत्स्येथाम् अतोत्स्यध्वम्
अतोत्स्ये अतोत्स्यावहि अतोत्स्यामहि तनु (विस्तारे, तनादिगण, परस्मै, लट्) तनोति
तन्वन्ति तनोषि तनुथः
तनुथ तनोमि तनुवः
तनुमः तनु (विस्तारे, तनादिगण, परस्मै, लोट्) तनोतु
तनुताम् तनु तनुतम्
तनुत तनवनि तनवाव
तनवाम
तनुतः
तन्वन्तु
For Private and Personal Use Only