________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२१
तुदेते तुदेथे
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली तुद (व्यथने, तुदादिगण, परस्मै, लुङ्)
अतौत्सीत् अतौत्ताम् अतौत्सुः अतौत्सी: अतौत्तम
अतौत्त अतौत्सम् अतौत्स्व
अतौत्स्म तुद (व्यथने, तुदादिगण, परस्मै, लुङ्) अतोत्स्यत् अतोत्स्यताम
अतोत्स्यन् अतोत्स्यः अतोत्स्यतम् अतोत्स्यत
अतोत्स्यम् अतोत्स्याव अतोत्स्याम तुद (व्यथने, तुदादिगण, आत्मने, लट्) तुदते
तुदन्ते तुदसे
तुदध्वे
तुदावहे तुदामहे तुद (व्यथने, तुदादिगण, आत्मने, लोट) तुदताम् तुदेताम्
तुदन्ताम् तुदस्व तुदेथाम्
तुदध्वम् तुदावहै
तुदामहै तुद (व्यथने, तुदादिगण, आत्मने, लङ्) अतुदत
अतुदेताम् अतुदन्त अतुदथाः अतुदेथाम्
अतुदध्वम अतुदे
अतुदावहि तुद (व्यथने, तुदादिगण, आत्मने, विधिलिङ्) तुदेत
तुदेयाताम् तुदेरन् तुदेथाः तुदेयाथाम
तुदेध्वम तुदेय
तुदेवहि तुदेमहि तुद (व्यथने, तुदादिगण, आत्मने, लिट्)
तुदे
अतुदामहि
तुदे
तुतुदाते
तुतुदिरे
तुतुदिषे
तुतुदे
तुतुदाथे तुतुदिवहे
तुतुदिध्वे तुतुदिमहे
For Private and Personal Use Only