________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३२०
तुद (व्यथने, तुदादिगण, परस्मै, लोट्)
तुदतु
तुद तुदानि
तुद (व्यथने, तुदादिगण, परस्मै, लङ्)
संगणक-जनित व्यावहारिक संस्कृत धातु-रूपावली
तोता
तोत्स तोत्तास्मि
तुदताम्
तुदतम्
तुदाव
अतुदत्
अतुदः
अतुदम्
तुद (व्यथने, तुदादिगण, परस्मै, विधिलिङ्)
अतुदताम्
अतुदतम्
अतुदाव
तुदेत्
तुदेः तुदेयम्
तुदेताम् तुम् तुदेव
तुद (व्यथने, तुदादिगण, परस्मै, लिट्)
तुद्यात्
तुद्याः
तुद्यासम्
तुतोद
तुतोदिथ तुतोद
तुद (व्यथने, तुदादिगण, परस्मै, लुट् )
तुतुदतुः
तुतुदथुः
तुतुदिव
तोत्तारौ
तोत्तास्थः
तोत्तास्वः
तुद (व्यथने, तुदादिगण, परस्मै, लट्)
तोत्स्यति
तोत्स्यसि तोत्स्यामि
तुद (व्यथने, तुदादिगण, परस्मै, आशीर्लिङ)
तोत्स्यतः
तोत्स्यथः
तोत्स्याव:
तुद्यास्ताम्
तुद्यास्तम्
तुद्यास्व
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
तुदन्तु
तुदत
तुदाम
अतुदन्
अतुदत
अतुदाम
तुदेयुः
तुदेत
तुदेम
तुतुदुः
तुतुद
तुतुदिम
तोत्तारः
तोत्तास्थ
तोत्तास्मः
तोत्स्यन्ति
तोत्स्यथ
तोत्स्यामः
तुद्यासुः
तुद्यास्त
तुद्यास्म