SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org संगणक - जनित व्यावहारिक संस्कृत धातु-रूपावली तृणु (अदने, तनादिगण, आत्मने, लिट्) ततृणे ततृणिषे ततृणे तृणु (अदने, तनादिगण, आत्मने, लुट् ) तर्णिता तर्णितासे तर्णिताहे , ततृणा ततॄणाथे ततृणवहे तर्णितारी वर्णितासाथे वर्णितास्वहे तृणु (अदने, तनादिगण आत्मने ऌट्) तर्णिष्यते तर्णिष्यसे तर्णिष्ये तर्णिष्येते तर्णिष्येथे तर्णिष्यावहे तृणु (अदने, तनादिगण, आत्मने, आशीर्लिङ्) तर्णिषीष्ट तर्णिषीष्ठाः तर्णिषीय तर्णिषीयास्ताम तर्णिषीयास्थाम् तर्णिषीवहि तृणु (अदने, तनादिगण, आत्मने, लुङ्) अतर्णिष्ट अतर्णिष्ठाः अतर्णिषि अतर्णिषाताम् अतर्णिषाथाम् अतर्णिष्वहि तृणु (अदने तनादिगण, आत्मने, लुङ्) अतर्णिष्यत अतर्णिष्येताम् अतर्णिष्येथाम् अतर्णिष्यथाः अतर्णिष्ये अतर्णिष्यावहि तुद (व्यथने, तुदादिगण, परस्मै, लट्) तुदति तुदसि तुदामि तुदतः तुदथः तुदावः Acharya Shri Kailassagarsuri Gyanmandir ततृणिरे ततृणध्वे तृणम For Private and Personal Use Only तर्णितारः तर्णिताध्वे तर्णितास्महे तर्णिष्यन्ते तर्णिष्यध्वे तर्णिष्यामहे तर्णिषीरन तर्णिषीध्वम् तर्णिषीमहि अतर्णिषत अतर्णिढवम् अतर्णिम अतर्णिष्यन्त अतर्णिष्यध्वम अतर्णिष्यामहि तुदन्ति तुदथ तुदामः ३१९
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy