________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
संगणक - जनित व्यावहारिक संस्कृत धातु-रूपावली
तृणु (अदने, तनादिगण, आत्मने, लिट्)
ततृणे ततृणिषे ततृणे
तृणु (अदने, तनादिगण, आत्मने, लुट् )
तर्णिता
तर्णितासे
तर्णिताहे
,
ततृणा
ततॄणाथे
ततृणवहे
तर्णितारी
वर्णितासाथे
वर्णितास्वहे
तृणु (अदने, तनादिगण आत्मने ऌट्)
तर्णिष्यते
तर्णिष्यसे
तर्णिष्ये
तर्णिष्येते
तर्णिष्येथे
तर्णिष्यावहे
तृणु (अदने, तनादिगण, आत्मने, आशीर्लिङ्)
तर्णिषीष्ट
तर्णिषीष्ठाः
तर्णिषीय
तर्णिषीयास्ताम
तर्णिषीयास्थाम् तर्णिषीवहि
तृणु (अदने, तनादिगण, आत्मने, लुङ्)
अतर्णिष्ट
अतर्णिष्ठाः
अतर्णिषि
अतर्णिषाताम्
अतर्णिषाथाम् अतर्णिष्वहि
तृणु (अदने तनादिगण, आत्मने, लुङ्)
अतर्णिष्यत
अतर्णिष्येताम्
अतर्णिष्येथाम्
अतर्णिष्यथाः अतर्णिष्ये
अतर्णिष्यावहि
तुद (व्यथने, तुदादिगण, परस्मै, लट्)
तुदति
तुदसि तुदामि
तुदतः
तुदथः
तुदावः
Acharya Shri Kailassagarsuri Gyanmandir
ततृणिरे ततृणध्वे
तृणम
For Private and Personal Use Only
तर्णितारः
तर्णिताध्वे
तर्णितास्महे
तर्णिष्यन्ते
तर्णिष्यध्वे
तर्णिष्यामहे
तर्णिषीरन तर्णिषीध्वम्
तर्णिषीमहि
अतर्णिषत अतर्णिढवम्
अतर्णिम
अतर्णिष्यन्त
अतर्णिष्यध्वम
अतर्णिष्यामहि
तुदन्ति
तुदथ
तुदामः
३१९