SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ३१८ तृणु (अदने, तनादिगण, परस्मै, आशीर्लिङ्) तृण्यात् तृण्याः तृण्यासम् तृणु (अदने, तनादिगण, परस्मै, लुङ्) अतर्णीत् अतर्णीः अतर्णिषम् अतर्णिष्यत अतर्णिष्यः अतर्णिष्यम् संगणक-जनित व्यावहारिक संस्कृत - धातु - रूपावली तृण्यास्ताम् तृण्यास्तम् तृण्यास्व तृणु (अदने, तनादिगण, परस्मै, लृङ् ) अतर्णिष्यताम् अतर्णिष्यतम अतर्णिष्याव , अतर्णिष्टाम अतर्णिष्टम् अतर्णिष्व तृणु (अदने, तनादिगण, आत्मने, लट्) तृणुते तृणुषे तृण्वे तृण्वाते तृण्वाथे तृणुवहे तृणु (अदने, तनादिगण, आत्मने, लोट्) तृणुताम् तृणुष्व तृणवै तृणु (अदने तनादिगण, आत्मने, लङ्) तृण्वाताम् तृण्वाथस्व तृणवावहै अतृण्वाताम् अतृण्वाथाम् अतृणुवहि अतृणुत अतृणुथाः अतृण्वि तृणु (अदने, तनादिगण, आत्मने, विधिलिङ्) तृण्वीत तृण्वीथाः तृण्वीय तृण्वीयाताम् तृण्वीयाथाम तृण्वीवहि Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only तृण्यासुः तृण्यास्त तृण्यास्म अतर्णिषः अतर्णिष्ट अतर्णिष्म अतर्णिष्यन अतर्णिष्यत अतर्णिष्याम तृण्वते तृणुध्वे तृणुमहे तृण्वताम् तृणुध्वम् तृणवामहै अतृण्वत अतृणुध्वम् अ तृण्वीरन् तृण्वध्वम् M
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy