________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३१८
तृणु (अदने, तनादिगण, परस्मै, आशीर्लिङ्)
तृण्यात्
तृण्याः
तृण्यासम्
तृणु (अदने, तनादिगण, परस्मै, लुङ्)
अतर्णीत् अतर्णीः अतर्णिषम्
अतर्णिष्यत अतर्णिष्यः
अतर्णिष्यम्
संगणक-जनित व्यावहारिक संस्कृत - धातु - रूपावली
तृण्यास्ताम्
तृण्यास्तम्
तृण्यास्व
तृणु (अदने, तनादिगण, परस्मै, लृङ् )
अतर्णिष्यताम् अतर्णिष्यतम
अतर्णिष्याव
,
अतर्णिष्टाम
अतर्णिष्टम्
अतर्णिष्व
तृणु (अदने, तनादिगण, आत्मने, लट्)
तृणुते तृणुषे तृण्वे
तृण्वाते तृण्वाथे
तृणुवहे
तृणु (अदने, तनादिगण, आत्मने, लोट्)
तृणुताम्
तृणुष्व
तृणवै
तृणु (अदने तनादिगण, आत्मने, लङ्)
तृण्वाताम्
तृण्वाथस्व
तृणवावहै
अतृण्वाताम्
अतृण्वाथाम् अतृणुवहि
अतृणुत
अतृणुथाः अतृण्वि
तृणु (अदने, तनादिगण, आत्मने, विधिलिङ्)
तृण्वीत
तृण्वीथाः तृण्वीय
तृण्वीयाताम् तृण्वीयाथाम
तृण्वीवहि
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
तृण्यासुः
तृण्यास्त
तृण्यास्म
अतर्णिषः
अतर्णिष्ट
अतर्णिष्म
अतर्णिष्यन
अतर्णिष्यत
अतर्णिष्याम
तृण्वते
तृणुध्वे
तृणुमहे
तृण्वताम्
तृणुध्वम्
तृणवामहै
अतृण्वत अतृणुध्वम्
अ
तृण्वीरन् तृण्वध्वम्
M